SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्मरणपरान् श्रीहरिभद्रान्दृष्टवान् । सान्द्रचन्द्रिक नभसि देशना । बोधः । व्रतं जगृहे । सर्वविद्यता । दिव्यं कवित्वम् । हंसपरमहंसवद विशेषतर्का जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरुमवादीत्-"प्रेषयत बौद्धपाश्चे।" गुरुभिर्गदितम्-" तत्र मागाः। मनःपरावर्ती भावी ।" स ऊचे-“युगान्तेऽपि नैवं स्यात् ।" पुनर्गुरवा प्रोचुः-" तत्र गतः परावर्त्यसे चेत् तदा अस्मद्दत्तं वेषमन्त्रागत्यास्मभ्यं ददीथाः।" ऊरीचक्रे सः। गतस्तत्र पठितुं लग्नः । सुघटितैस्तत्कुतर्कैः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः। बौद्धाचार्यस्य बौद्धवेषं दातुं गतः। तेनापि बोधितः। पुनरागत उपश्रीहरीभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जितः। एवं वेषद्वयप्रदानेन एहि रे! याहिराः २१ कृताः। द्वाविंशवेलायां गुरुभिश्चिन्तितम्-" माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूत्।" पुराऽपि २१ वारान् वादे जितोऽसौ। अधुना वादेनालम् । ललितविस्तराख्या चैत्यवन्दनावृत्तिः | सतो कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः। तत्पुस्तिकापरामर्शाद्वोध: समजनि । ततस्तुष्टो निश्चलमनाः प्राह __ नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये। मदर्थ निर्मिता येन वृत्तिललितविस्तरा ॥१॥ ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा उपमित अवप्रपञ्चा कथाऽरचि श्रीमाले सिद्धिमण्डपे। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy