________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ताभ्यां निहतं राजसैन्यम् । उद्धृतनष्टैरुपराजं गत्वा कथित सत्तेजः । पुनर्वहसैन्यमप्रेषि। दृष्टिमेलापकः । युद्धमेकः करोति । अपरः कपरिकापाणिनष्टः । हंसत्य शिरश्छित्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-"किमनेन कपरिकामानायय।” गता भटाः। रानौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासन्ने सुप्तस्य परमहंसस्य शिरश्छित्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्रेश्च सन्तोषः। प्रातः श्रीहरिभद्रसूरिभिः शिष्यकरन्धो दृष्टः । कोपः । तैलकटाहाः कारिताः । अग्निना तापितं तैलम् । १४४० बौद्धा होतुं खे आकृष्टाः शकुनिकारूपेण पतन्ति । गुरुभिवृत्तान्तो ज्ञातः । प्रतिबोधाय साधू प्रहितौ । ताभ्यां गाथा दत्ताःगुणसेणअग्गिसमा सीहाणंदाय तह पियापुत्ता। सिहिजालिणि माइसुया, धणधणसिरिमो य पइभज्जा ॥१॥ जयविजया य सहोयर धरणो लच्छी य तह पई मज्जा । सेणविसेणो पित्तिय उत्ता जम्मंमि सत्तमए ॥२॥ गुणचन्दवाणवंतर समराइच गिरिसेण पाणाउ । एगस्स तओ मुक्खोऽणतो बीयस्स संसारो ॥३॥ जह जलइ जलउ लोए कुसत्थपवणाहओ कसायग्गी । तं चुलं जं जिणवयण अमियसित्तोवि पज्जलइ ॥४॥
बोधः। शान्तिः । १४४० ग्रन्थाः प्रायश्चित्तपदे कृताः। चित्रकूटतलहधिकास्थेन तैलवणिजा प्रतयः कारिताः । तत्प्रथमं याकिनीधर्मसूनुरिति हारिभद्रग्रन्थेष्वन्तेऽभूत् । १४४० पुनर्भवविरहान्तता। गुणसेणअग्गिसम्माइत्यादिगाथात्रयप्रतिबद्धं समरादित्वचरित्रं नव्यं शास्त्रं क्षमावल्लीविजं कृतम्। १०० शतक
For Private And Personal