________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ २६ ॥
www.kobatirth.org
जं दिट्टी करुणातरङ्गियपुडा एयरस सोमं मुहं । आयारो पसमायरो परियरो संतो पसन्ना तणू ॥ तं नूणं जरजम्ममच्हरणो देवाहिदेवो इमां । देवाणं अवराण दीसह जओ नेयं सरूवं जए ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इत्यादि नवीननमस्काराः । ततो जिनभटाचार्यदर्शनम् । प्रतिपत्तिः । परिश्रम् । सूरिषदवी । आवश्यके चक्कीत्यादिदुष्करत्वादावश्यकं तेनैव विवृतम् । 'कविचासर्वशः' इति बिरुदम् । रहस्यपुस्तका देवताभ्यो लब्धाः । ते चादरेण जितदिपटाचार्याच्छित ८४ मठप्रतिबद्धचउरासीनामकप्रासादस्तम्भे विविधौषधनिष्पन्ने जलज्वलनाद्यसाध्ये क्षिप्ताः । एकदा भागिनेयौ हंसपरमहंसी पाठयति प्रभुः निष्पन्नौ । परं बौद्धतर्कान्खे न पिपठिषतः । तौ गुरुणा वार्यमाणावपि तत्पार्श्व गती । जरतीगृहे उत्तारकः । बौद्धाचार्यान्ति तद्वेषस्थी पठतः । कपलिकायां रहस्यानि लिखतः । प्रतिलेखनादिसंस्कारवशादयालु हव ज्ञात्वा गुरुगाऽचिन्ति- “ ध्रुवं श्वेताम्बरावेतौ । ” द्वितीयाहे सोपानश्रेणी खव्याऽद्वियमालिलिखे । तदान्नायाती तो पादौ तत्र न दत्तः । रेखाचयाङ्कस्तत्कण्ठश्च । बुद्धोऽयं जात इति कृत्वा उपरि पादो दत्तः । उपरि चटितौ । गुरुणा दृष्टौ । गुरोः | समक्षं निषण्णौ । तौ गुर्वास्यच्छायापरावर्त दृष्ट्वा तत्कैतवं तत्कृतमेव सत्या जठरपीडामिषेण ततो निर कामताम् । कपलिकां लाया गतौ तौ । विलोकापितौ व हलः । राजा कथितम् - " सितपटावुत्कटकपट तवं लात्या यातः । कपलिकामानायय । ” पृष्ठे सैन्यमरूपं गतम् । दृष्टिदृष्टिः । द्वावपि सहस्त्रयोधौ तौ ।
For Private And Personal
प्रवन्धः
॥ २६ ॥