________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
(८)
अथ श्रीहरिभद्रसूरिप्रवन्धःश्रीचित्रकूटे हरिभद्रो विप्रश्चतुर्दशविद्यास्थानज्ञः। दृश्यां पादुकाः ‘पञ्च मदूरीकृतदर्शनान्यानि पञ्चममाघः इति कृत्वा' उदरे पट्टः 'उदरं विद्यया स्फुटतीति कृत्वा' जालं कुदालो निःश्रेणी सह चलन्ति (?)। यत्पठितमहं | न जानामि तस्य शिष्यो भवामीति प्रतिज्ञा । एकदा चतुष्पथासन्नभूमिं बजता गाथामेकां पठ्यमाना याकिनी नाम साध्वी श्रुता । तया
चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चकी। केसवचनीकेसवदुचकिकेसीयचकीय ॥१॥
इति गाथा पेठे । न च तेन बुद्धा । अग्ने गत्वोक्तम्-" मातर ! खरं चिकचिकापितम्।” साव्योक्तम्" नवं लिप्तम् ।" अहो ! अनयाऽहमुत्तरेणापि जितः । इति तां ववन्दे । त्वच्छिष्योऽस्मि । गाथा) ब्रहि |मातः ! । सा प्राह स्म-" मम गुरवः सन्ति ।” हरिभद्रः माह-क्व ते ? । अत्र सन्ति । ततः केनापि श्रावकेण स चैत्यं नीतः । जिनदर्शनं तत्पथमं हर्षः।
वपुरेव तवाचष्टे भगवन् वीतरागताम् । नहि कोटरसंस्थेऽनौ तरुर्भवति शाड्वलः॥१॥
For Private And Personal