SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शनुअये गिरौ चैत्योद्धारमारचयच्च सः । श्रेणिशादिभावकाणां श्रेणावात्मानमानयत् ॥ २२॥ कदाचिवागतास्तत्र बौद्धास्तर्कमदोदरः । ते शिलादित्यमगढन् मन्ति श्वेत.म्परा इमे ॥ २३ ॥ यादे जयन्ति यद्यस्मांस्तदि ले सन्नु नीति । वर यदि जयामोऽस्तदा गन्तव्यमंतः॥ २४ ।। दैवयोगाजितं चौद्धैः सर्वे श्वेताम्बराः पुनः। विदेशमाशिशिपिरे पनः कालबलार्थिनः ।।२।। शिलादित्यनृपो बौद्धान् प्रपूजयति भक्तितः । शत्रुचये च ऋषभस्तैर्बुद्धीकृत्य पूजितः ॥ २६ ।। इतश्च सा शिलादित्यभगिनी भर्तृमृत्युतः। विरना बननादत्त सुस्थिनाचार्यसनिधौ ॥ २७॥ अष्टवर्षे निजं बालमपि व्रतमजिग्रहत् । सामाचारीमापे प्राज्ञं किश्चित्किञ्चिदजिज्ञपत् ।। २८ ।। एकदा मातरं साध्वीं सोऽपृच्छदभिमानवान् । अल्पः कथं नः संघोऽयं प्रागप्यल्पोऽभवत्कथम् ॥२९॥ साऽप्युदरभाषिष्ट वत्स ! किं वच्मि पापिनी । श्रीश्वेताम्बरसंघोऽभूद्यानपि पुरे पुरे ॥ ३०॥ ताहापभावनावीरसूरीन्द्राभावतः परः । स्वसात्कृतः शिलादित्यो भूपालो मातुलस्तव ।। ३१ ।। तीर्थ शत्रुक्षयाहूं यद्विदितं मोक्षकारणम् । श्वेताम्बराभावतस्नद्वौद्धर्भूतैरिवाश्रितम् ॥ ३२॥ विदेशवासिनः श्वेताम्बरः खण्डितडम्बराः । क्षिपन्ति निहितीजस्काः कालं पवचन केचन ।। ३३ ।। इति श्रुत्वाकुपालस्ताथागतभटामिति । प्रतिज्ञांच चकारोचैःप्रावडम्भोधरध्वनिः ॥ ३४॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy