________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
चतुर्विशति ॥२३॥
इत्युक्तोऽपि विषणात्मा देवादित्यः कुकर्मणा । तां धीं प्रेषयामास सभृत्या बलभी पुरीम् ॥ ८॥ कालेन तत्र साऽमृत पुत्रं पुत्री च सुद्यतम् । तत्रैवोवास सुचिरं जनकार्पितजीविका ॥ ९॥ क्रमेण वधाते ती पुत्री थालार्कलेजसौ । याददष्टौ व्यतिक्रान्ता वत्सराः क्षणवत्तयोः ॥१०॥ तावदध्यापकस्यान्ते पठित तो निवेशिती। कल हेर्भ निपितृकमृचिरे लेखशालिकाः ॥ ११ ॥ सद्गिरा विद्यमानोऽर्भः प्रपरछ जननी निजाम् । कि मातास्ति मे तातो येन लोकोक्तिरीदशी ॥१२॥ माता जगाद नो वेनि किं पीडयसि पृच्छया। ततः खिनः स सत्चाट्यो मर्तुमच्छद्विपादिभिः ॥१॥ साक्षादागत्य तं भानुरूचेऽहं यत्स!ते पिता । पराभयकरो यस्ते तस्याहं प्राणहारकः ॥१४॥ इत्युक्त्वा कर्करं सूक्ष्ममेकं तस्य समार्पयत् । ताज्यो तेन त्वया द्वेषी सद्यो मर्तेति चादिशत् ॥ १५॥ तेन कर्करशस्त्रेण पारस बलवत्तरः। विद्रवन्तं वियनामवधील्लेखशालिकम् ॥ १६ ॥ बलभीपुरभूपेन श्रुतो बालबधः स तु । कुपिनस्तं शिशु सद्यो जनैः स्वान्तिकमानयत् ।। १७ ॥ उक्तश्च रे ! कथं हंसि नृशंश! शिशकानमून् । बालः प्रत्याहन परं बालान्हन्मि नृपान पि ॥१८॥ इत्थं घदन्महोपालमहन् करकेण लग। मृतस्य तस्य साम्राज्य सरा-नि विक्रमी ।। १९॥ शिलादित्य इति ख्यातः सुराष्ट्राराष्ट्रभास्करः। लेभे सूर्याद्वरं वाहं परचक्रोपमद्देकम् ॥ २०॥ निजां स्वसारं स ददी भृगुक्षेत्रमहीभुज असूत सा सुतं दिव्यतजसं दिव्यलक्षणम् ॥ २१ ॥
1॥ २३ ॥
For Private And Personal