SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ २१ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न नाम्ना नो वृत्त्या परिचयवशाच्छन्दसि नवा, न शब्दव्युत्परया निभृतमुपदेशान्न च गुरोः । अपि स्वेताः स्वैरं जगति सुकवीनां मधुमुचो, विपच्यन्ते वाचः सुकृतपरिणामेन महता ||२|| इति स्तुत्वा सम्राटस्वस्थानमयासीत् । बादीन्द्रोऽपि प्रभावनातुष्टेन सङ्केन मध्येकृतः । अन्येषुः सिद्धसेनो विहरन् आँकाराख्यं मालबेषु नगरं ययौ । तत्र भक्तैः श्रावकैर्विज्ञप्तं सरये । यथा-भगवन् ! अस्यैव नगरस्यासन्नो ग्राम एक आसीत् । तत्र सुन्दरो नाम राजपुत्राम्रणीः । तस्य द्वे पत्न्यौ । एका प्रथमां पुत्री प्राभूत, अस्विद्यत च । सदैव सपत्न्यप्यासन्नप्रसवा वर्तते । मा स्म इयं पुत्रं प्रसूय भर्तुः सविशेषं वल्लभाभूत्, इति स्त्रीत्वोचितया तुच्छया बुद्ध्या सूतिकामेकामबोचत-यदा इयं मे सपत्नी प्रसवकाले दैववशात्वामाहयति । तदा स्वया परस्थानात्प्रथमं संगृहीतं मृतं किञ्चिदपत्यं तत्र संचार्यम् । तज्जातकं वेत्पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामाद्दुरे व्युत्त्रष्टव्यम् । इदं हेम गृहाण । इति सूत्रणां चकुषी । विधिवशात्तत्र तत्तया तथैव कृतम् । राजपुत्रो जातमात्रो ग्रामादरे क्षिप्लो ही । राजपुत्रोऽपि पुण्याधिक इति तत्कुलदेवतया धेनुरूपेण दुग्धं दत्त्वा पालयन्त्याऽष्टवर्षदेशीयः कृतः । अत्रैव आँकारनगरे शिवभवनाधिकारिणा भरटकेन दृष्टः, आलापितः, स्वां दीक्षां ग्राहीतः । अन्यदा कन्यकुब्जदेशाधिपतिर्नरेन्द्रो जात्यन्धो दिग्विजयकार्येण प्रत्यासन्नः समावासितः । रात्रौ लघुभरटकस्य शिवादेशः संजात:- " त्वया कन्यकुब्जेशाय शेषा देगा । तयाऽसौ For Private And Personal 115 प्रबन्धः ६ ॥ २१ ॥
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy