________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailashsagarsuri Gyanmandie
चतुर्षिशति
॥ २०॥
स्वयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ।। ___ इत्यादि श्रीवीरद्वात्रिंशद्वात्रिंशिला कृता। परं तस्मात्ताहकं चलत्कारमनालोक्य पश्चात् श्रीपार्श्वनाथ | त्रिंशिकामभिकर्तुं कल्याणमन्दिरस्तव[वं चक्रं प्रथमश्लोके एव प्रासादस्थितात् शिखिशिवाग्रादिव लिङ्गानवतिरुदतिष्ठत् । ततो जनैर्वचनामिदमूचे-"अष्टविद्यशाधीशः कालाग्निरुद्रोऽयं भगवांस्तृतीयनेत्रानलेन भिक्षु | भस्मसात्करिष्यति।" ततस्तडित्तेज इव सतडात्कारं प्रथम ज्योतिर्निर्गतम् । ततः श्रीपार्श्वनाथविम्यं प्रकटीपभूव । तदादिना विविधस्तुतिभिः स्तुनं क्षमितं घ । राजा विक्रमादित्यः पृच्छति-" भगवन् । किमिदमपूर्व दृश्यते। कोऽयं नवीनो देयः प्रादुरभूत।" अथ सिद्धसेनः प्रोवाच-राजन् ! पूर्वमस्यामेवावन्त्यां जोष्ठिनीभद्रामनु प्रिंशत्पत्नीयौवनपरिमलसर्वस्वग्राही 'अवन्तीसुकुमालः' इति ख्यातः श्रेष्ठ्यासीत् । स शालिभद्र इप गृहव्यापारं किमपि नाकार्षात् । किन्तु मातैव सर्वमपि गृहतप्तिमकृत । एकदा दशपूर्वधरायसुहस्त्याख्यो । मौर्यवंशमुकुटसम्प्रतिनृपगुरुः सगच्छो विहरनवन्तीमागत्य भद्रानुमत्या गृहेकदेशेऽस्थात् ! रात्री ते नलिनी-1 | गुल्माख्यस्य स्वर्धिमानस्य विचारं गुणयन्ति । तपोधनजने विश्रान्ते सति तं विचारं शृण्वन सान्द्रचन्द्रातपायां| | निशि स्वैरं पद्भ्यां भ्रमनवन्तीसुकुमालस्तत्रायातः सम्यगोषीत् । आगत्य गुरुन् जगौ-भगवन् ! किमेतद् गुण्यते ? । आयरुक्तम्-वत्स ! नलिनीगुल्मविचारः । अवन्तीसुकुमालः प्राह स्म-इदृशमेवेदं प्रेत्य मयानु
ani
॥२०॥
For Private And Personal