________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ १६ ॥
www.kobatirth.org
भुत्वा भवोद्विद्मश्चारित्रं गृहीत्वा गुरुभिः समं भृगुपुरं गतः । स मुकुन्दमुनिस्तारस्वरेणाधीते रात्रौ । साधूनां निद्राभङ्गो भवति । ततस्तान् दुर्मनायमानान् ज्ञात्वा गुरुभिः पठन्निषिद्धोऽसौ । यथा-" बस्स ! नमस्कारान्गुणय । रात्रावुचैर्भाषणे हिंसजीवजागरणादनर्थदण्डो मा भूदिति । ” ततो दिवा पठने श्रावकश्राविकादीनां कर्णज्वरो भवति । केनाप्युक्तम् - " किमयमियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति । " तच्छ्रुत्वा मुकुन्दः खिन्नः सद्यो महाविद्यार्थी एकविंशत्योपवासैर्जिनालये ब्राह्मीमारराघ । तुष्टाऽसौ प्रत्यक्षीभूष जगाद - " सर्वविद्यासिद्धो भव । " ततः कवीन्द्रीभूय स्वगुर्वन्तिकमागत्य सङ्घसमक्षमक्षामस्वरेण बभाग“ यन्ममोपहासः केनापि कृतो 'यदयं किं मुशलं पुष्पापविष्यति' विलोकयत लोकाः ! मुशलं पुष्पापयामि । " इत्युक्त्वा मुशलमानाय्य चतुष्पथे स्थित्वा तत्पुष्पापयामास मन्त्रशक्तिमाहात्म्यात् । स्कन्धस्थितेन तेन भ्रमति पठति च
पत्तमबलंबियं तह जो जंपड़ फुल्लए न मुसलमिह । तमहं निराकरिता फुल्लर मुसलं ति पामि ॥ १ ॥
तथा
मनोशृङ्गं शक्रयष्टिप्रमाणं शीतो वह्निर्मारुतो निष्प्रकम्पः ।
यस्मै यद्वा रोचते तन्न किञ्चित् वृद्धो वादी भाषते कः किमाइ ॥ १ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
प्रवरपर
।। १६ ।।