SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kcbatrth.org - | "सीसं कहषि न फुह जम्मस्स पालित्तयं हरंतस्स । जस्स मुहनिज्मराओ तरङ्गालोला नई बूढा ॥१॥" पुनरजीवत्प्रभुः । वेश्ययाऽभाणि-"मृत्वाऽऽत्माऽस्तावि?।" सरिराह स्म-" मृत्वाऽपि पञ्चमो गेय इति किंन श्रुतम् ।।" अथ प्रभुः शत्रुनये रदनसंख्योपदासानशनेन इशानेन्द्रसामानिकत्वेनोदपद्यत । ॥ इति श्रीपादलिप्ताचार्यप्रयन्धः॥ ॥ अथ श्रीवृद्धवादिसिद्धसेनयोः प्रवन्धः॥ विद्याधरेन्द्रगच्छे श्रीपादलिप्तसूरिसन्ताने स्कन्दिलाचार्याः साधितजैनकार्याः पुस्कुरुः । ते यतनया विहरन्तो गौडदेशं ययुः । तत्र कोशलाख्यग्रामवासी मुकन्दो नाम वित्रः। स तेषां सूरीणां मिलित इत्थं देशनामश्रौषीत्भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय, दास्ये स्वामिभपं गुणे खलभयं वंशे कुयोषिद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्यं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy