________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्धः
चार्यैघृतमध्ये सूच्येका क्षिप्ता। तथैव च प्रतिप्रेषितं तत् । राज्ञा स वृत्तान्तो ज्ञातः। पण्डिताः पृष्टाः-! “घृतपूर्णकच्चोलकप्रेषणेन वः को भावः।” तैरुक्तम्-" एवमेतन्नगरं विदुषैः पूर्णमास्ते, यथा घृतस्य वर्तुलकम् । तस्माद्विमृश्य प्रवेष्टव्यम् , इति भावो नः।" राज्ञा निगदितम्-" तर्हि आचार्यचेष्टाऽपि भवद्भिायताम्-'यथा निरन्तरेऽपि घृते मिजतिक्ष्णतया सूची प्रविष्टा । तथाऽहमपि विद्वन्निविडे नगरे प्रवक्ष्यामि, इति दध्वनुः पण्डिताः।" सर्वे पण्डिता राजेन्द्रोऽपि संमुखं गताः सुरसरिल्लहरिहारिण्या वाण्या तुतुषुः । नगरमानीतो गुरुनिर्वाणकलिकाप्रश्नप्रकाशादिशास्त्राणि संददर्भ। एकां च तरङ्गलोलां नाम चम्पूं राज्ञोऽग्रे नवां निर्माय सदसि व्याचख्ये प्रभुः । भवत्ययं कवीन्द्रः।।
शाणोत्तीर्णमिवोज्ज्वलद्युतिपदं बन्धोर्द्धनारीश्वरः श्लाघालङ्घनजातिको दिवि लतोद्भिन्नेव चार्थाद्गतिः। ईषच्चूर्णितचन्द्रमण्डलगलत्पीयूषहृद्यो रसस्तत्किञ्चित्कविकर्ममर्म न पुनर्वाडिण्डिमाडम्बरः॥१॥
इत्येवं कवयोऽपि तुष्टुवुः। एका तु वेश्या विदुषी राजसभ्या गुणज्ञापि सूरीन्द्रान्न स्तौति । ततो राज्ञा| भणितम-" वयं सर्वे तुष्टाः स्तुमः । केवलमियमेका न स्तौति । तक्रियतां येन स्तुते ।" तदाकर्ण्य सूरयो | वसतिमाययुः । रात्री गच्छसम्मत्या कपटमृत्युना मृताः पचनजयसामर्थ्यात् । शवयानमाश्रितः सूरिः।। चातुर्वर्ण्य रोदिति । वेश्यागृहद्वारे नीतं शबयानम् । वेश्यापि तत्रागता रुदती वदति
For Private And Personal