________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बद्धम् । तत्र हेमसिद्धिविद्याऽवतारिताऽस्तीति वृद्धाः प्रातुः । नागार्जुनेन च रसः प्रारब्धः, सोऽतिकृच्छ्रेऽपि कृते न बन्धमायाति । ततो वासुकिनागस्तेनाराद्धः । तेन श्रीपादलिप्तेन चोपायोऽर्पित :- “यदि कान्तीपुर्याः श्री पार्श्वनाथमानीय तद्दृष्टौ रसं बघ्नासि, तदा बन्धमायाति, नान्यथा । " नागार्जुनेन पृष्टम् - " कथमेति श्रीपार्श्वनाथः । " वासुकिना पादलिप्तेन च प्रोक्तम् - " उत्पाट्यानय गगनाध्वना । "गतो नागार्जुनः कान्तीम् । तत्र चैत्यं पृच्छति । तत्र धनपतिश्रेष्ठी चैत्यगोष्टिकः । तस्याग्रे नैमित्तिकेन प्रोक्तम् - " पार्श्वं रक्षेः । धूर्त एकस्तद्धरणाय भ्रमन्नस्ति । " स सचतुष्पुत्रो देवं रक्षति | नागार्जुनस्तत्र गतः । तेषु रक्षत्सु हरणावसरो नास्ति । तैरेव सह नागार्जुनेन प्रीतिरारेभे । विश्वास उत्पन्नः । आरात्रिकमङ्गलदीपकसमये पितापुत्रेषु प्रणामाधोमुखेषु पार्श्व खेन गृहित्वा गतो नागार्जुनः । मेडीसंज्ञनदीतदे श्रीपार्श्वदृष्टौ रसः स्तम्भितः, स्तम्भनकं नाम तत्तीर्थं प्रपथे, स्तम्भनपुरं नाम पुरं च ।
I
अथ श्री पादलिप्ताचार्याः प्रतिष्ठापनपुरं दक्षिणाशामुखभूषणं गोदावरीनदीतरङ्गरङ्गज्जलकणहृतपान्ध श्रमभरं जग्मुः । तत्र सातवाहनो राजा विदुषां योधानां दानशौण्डानां भोगिनां च प्रथमः । तस्य सभायां वार्त्ताऽभूत्, यथा-" पादलिप्नाचार्याः सर्वविद्या वनितावदनरत्नदर्पणाः समागच्छन्तः सन्ति प्रातः । " ततः सर्वैः पण्डितैः संभूय स्त्यानघृतभृतं कच्चोलकमर्पयित्वा निजः पुरुष एक आचार्याणां संमुखः प्रेषितः । आ
For Private And Personal