SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अप्रतिमल्लो वादी सोऽभूत् । स्कन्दिलाचायः स्वपदे निवेशितः। 'दवादी' इति ज्यातं समान स्कन्दिलाचार्याः समाधिमृत्युरथेन थामगमन् । एकदा वृद्धवादी भृगुपुरं गच्छन्नास्ते । इतधावन्त्यां विक्रमादित्यो राजा । यस्य दानानिअष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुला, पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धराः सिन्धुराः। लावण्योपचयपश्चितहशां पण्याङ्गनानां शतं, दण्डे पाण्ड्यनृपेण दौकितमिदं वैतालिकस्वार्ग्यताम् ॥१॥ इत्यादीनि ख्यातानि । तस्य राज्ये मान्यः कात्यायनगोत्रावतंसो देवर्षिर्द्विजः। तत्पत्नी देवसिका। तयोः सिद्धसेनो नाम पुत्रः । स प्रज्ञावलेन जगदपि तृणवद्गणयति । प्रज्ञायाम इयत्ता नास्ति । जगति ततः पश्यते मिता भूः पत्यायां स च पतिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति। इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥१॥ “येन वादे जीये तस्याहं शिष्यः स्याम्" । इति प्रतिज्ञा तस्य । क्रमेण वृद्धवादिनः कीर्ति भुत्वास तत्संमुखं धावति स्म। सुखासनारूढो भृगुपुरं गतः। ताबभृगुकच्छानिर्गतो वृद्धवादी मार्गे मिलितः। परस्परमालापो जातः। सिद्धसेनो भाषते-“वादं देहि ।" सूरिराह-"दद्मः, परमत्र के सभ्या? सभ्यान् विना For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy