________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
" श्वेताम्बरा विप्रप्रणामायाहयन्ताम् । " आहताः, अग्रे उर्दास्तस्थुः। महेन्द्रेण रक्तां कम्बां वाहयित्वा राजा भाषितः-" किं प्रथममितो नमामः? किंवा इतो नमामः ? इति" एतद्भणनसमकालमेव विप्राणां मस्तकास्त्रुटित्वा ताडफलवङ्गमौ पेतुः । तदृष्टवा भीतो राजा चाटूनि करोति स्म, “ पुनर्नैवमविनयमाचरिव्यामि,” इति उवाच । तदा महेन्द्रेणोक्तम्
कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यहिणा?
कः कुन्तेन शितेन नेत्रकुहरे कण्डयनं काङ्क्षति ? । कः संनयति पन्नगेश्वरशिरोरत्नावतंसश्रिये?
यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥१॥ विशेषतो भीतो नृपो दर्शनस्य पादेष्वलगीत् । तदा महेन्द्रेण धवला करवीरकम्बा दिग्द्वयेऽपि वाहिता। पुनर्विप्राणां मस्तकाः स्वस्थानेषु ससञ्जः । प्रतिबोधितो राजा विप्रलोकश्च । एवं प्रभावनाऽभूत् । भुवनोऽपि | बौद्धान्परिहत्य स्वगुरूणां मीलितः। तेन स्वगुरवः क्षामिताः। तैर्गुरुभिस्तस्य भुवनस्य वहुमानं दत्तम् । | पश्चागुवनो गुणवान् , विनयवान् , चारित्रवान् , भ्रतवान् , जातः । तत आर्यखपटाः सूरिपदं भुवनाय दुत्त्वाऽनशनेन द्यामारुरुहुः।
For Private And Personal