________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वस्त्रेण स्वं सर्वमङ्गमावृत्य तस्थुः । राजा यत्र यत्रोद्घाटयति, तत्र तत्र स्फिजावेव दृश्यते । ततः क्रुद्धो राजा घातान्दापयति खपटाचार्यस्याने। ते घाताः शिरीषकोषादपि कोमलेवन्तःपुरीणामङ्गषु लेगुः । उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहल:-" हा नाथ ! रक्ष रक्ष, हा! हन्यामहे केनाप्यदृष्टेन, कथं जीविष्यामः ।" राजा सूरिशक्तिचमत्कृतमनाः सूरीणां पादौ लमः, “प्रसय मम सपरिजनस्य जीवितभिक्षां देहि, कृपालुस्त्वम्" इस्यागुवाच । यक्षस्तु स्वस्थानादुत्थायोपसरि समागतो विनीतः पादसंवाहनां कुरुते।"मम किटिकामात्रस्योपरि वः कः कटकारम्भ" इति ब्रूते। मिलितो लोकः। आर्यखपटैर्यक्ष उचे-"रे अधम ! अस्मथान्पराबभूषसि ? पराभव, यद्यस्ति प्राभवम्" । यक्षः प्राह स्म-" हनूमति रक्षति सति शोकिन्यः पात्राणि कथं असन्ते । तव भृत्योऽस्मि । मा मां पीडय। तव सङ्घ बान्धववद्रक्षितास्मि" राजादयः सर्वे चमत्कृताः सरिभक्ता बभूवुः । सूरयः प्रासादानिर्गत्य यदा बहिर्गतास्तदा यक्षः पाषाणमूर्तिः सहायातः। द्वे दृषदो, दू दार्षदकुण्डिके, सूक्ष्मयक्षाः सहागुः । नगरप्राकारद्वारायातेन सूरीन्द्रेण यक्षाचा विसृष्टाः स्वस्थानमगुः ।। कुण्डिके तु पुरद्वारे सूरिणा स्थापिते, लोके ख्यातिनिमितम् । राजा प्रबोध्य सद्यः श्रावकः कृतः स्वसौधं गतः। "प्रभावनानर्तकी रङ्गाचार्यः' इति सूरीन्द्रस्तत्र चातुर्वर्ण्यन वर्णयामासे । तदैव भृगुपुरात्साधू द्वावागतो, साभ्यां प्रभवः प्रोक्ताः-"भगवन् ! भृगुपुरादत्रागच्छद्भिर्भवद्भिर्या कपरिका गूढमधारि । सा क्षुल्लकेनैकेनावाच्यत । वाचयता आकृष्टिलन्धिर्लन्धा । तदशादिभ्यानां गृहेषु निष्पन्नां रसवतीमाकृष्यानीय भुले स्म ।
For Private And Personal