________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वस्तुपाल! तव पर्वशर्वरीगवितेन्दुकरजिस्वरं यशः।
क्षीरनीरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥२॥ एवं भावं सम्पूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वासां तीर्थचिन्ताकृतां निर्माल्यपदं दत्वा पर्वतादुदतारीत् , न सतां हृदयात् नापि महत्त्वात् । अथ खङ्गारदुर्गाद्रिदेवपत्तनादिषु देवान् ववन्दे । तेजपालं खङ्गारदुर्गे स्थापयित्वा स्वयं ससङ्घो वस्तुपाल: श्रीधवलकके श्रीवीरधवलमयमत् । स्वागतप्रश्नः स्वामिना कृतः। आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याहकामं खामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः । तद् धैभवं बृहनोः कचिदृष्मा जोति यत् ॥ १॥
. राणकेन ससङ्घः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेजःपालोऽपि खङ्गारदुर्गस्थो भूमि विलोक्य तेजलपुरममण्डयत् , सत्रारामपुरप्रपाजिनगृहादिरम्यं । प्राकारश्च तेजलपुरं परितः कारितः पापाणबद्धस्तुङ्गः। अथ वस्तुपाल: श्रीवीरधवलपार्श्वे सेवां विधत्ते । देशः सुस्थः धर्मों वर्तते । एवं सत्येकदा दिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्त:-“देव! दिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य मलितम् । चत्वारि प्रयाणानि व्यूढं । तस्मात्सावधानः स्थेयम् । मन्ये अर्बुदमध्ये भूत्वा गुर्जरधरां प्रवेष्टा ।” मन्त्रिणा सत्कृत्य ते चरा राणपाव नीताः कथापितः स प्रपन्धः । ततो राणकेनाभाणि
For Private And Personal