________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशती
प्रबन्ध
कल्पमतररसी तरवस्तथाऽन्ये, चिन्तामणिर्मणिरसौ मणयस्तथाऽन्ये । धिग्जातिमेव ददृशे बत यत्र नेमिः, श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥१॥ अभगवैराग्यतरङ्गरने, चित्ते त्वदीये यदुवंशरत
कथं कृशाजयोऽपि हि मान्तु हन्त, यस्मादनोऽपि पदं न लेभे ॥२॥ तत्राप्यष्टाहिकादिविधिः प्रागिव । नाभेयभक्मकल्याणत्रयगजेन्द्रपदण्डान्तिकप्रासादअम्बिकाशा|म्बप्रद्युम्नशिखरतोरणादिकीर्तनदर्शनैर्मन्त्री सङ्घस्य जयनयो स्वादुफलमार्पिपताम् । आरात्रिकेर्थिनां ससम्भ्रमं मन्त्रि मध्ये झम्पापनं दृष्टा श्रीसोमेश्वरकविः प्राहइच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पचमानभोजनजने कटं प्रनष्टो बलिः। नारायानगमन मुनीन् सुरभयश्चिन्तामणिः काप्यगात् तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥१॥
लक्षासपादोऽस्य दत्ती मन्त्रिणः दानमण्डपिकायां निषण्णो निरर्गलं दानं ददत् एवं स्तुतः केनापि कविनापीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वस्था नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। बाग्देवीमुखसाममूक्तविशदोद्गारादपि माञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्नुपालोक्तयः॥१॥
For Private And Personal