________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shei Kailashesgarsuri Gyanmandit
| प्रबन्ध
चतुर्विशति ॥११५॥
विसृष्टा सभा। मिलितौ वस्तुपालतेजःपालावेकत्र । कृताः कथाश्चिरम् । तुष्टौ द्वौ मन्त्रयेते स्म। धम्में एव धनमिदं पुण्यलब्धं व्ययनीयम् । ततः सविशेषं तथैव कुरुतः । ततः कविना केनाप्युक्तम्
पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ ।
तौ भ्रातरौ संसृतिमोहचौरे संभूय धर्मेऽध्वनि सम्प्रवृत्तौ ॥१॥ "अथ श्रीवस्तुपालः शुभे मुहत्तं स्तम्भतीर्थ गतः। तत्र मिलितं चातुर्वर्ण्यम् । दानेन तोषितं सर्वम् । तत्र |च सैदनामा नौवित्तिको बसति । स च सर्ववेलाकूलेषु प्रसरमाणविभवो महाधनाख्यः बद्धमूलः अधिकारिणं नन्तुं नायाति । प्रत्युत तत्पार्थेऽधिकारिणा गतव्यम् । एवं बहुकालो गतः । पूर्व मन्त्रीन्द्रस्तं भनोवाच" अस्मान्नंतु किमिति नागच्छसि।" स प्रतिवक्ति-"तव नवेयं रीतिः । प्रागपि नागच्छामि। यतु स्यान्न्यूनं तव, तदा तत्पूरयामि स्थानस्थः।" तत् श्रुत्वा मन्त्री रुष्टः कथापयामास-" पुरुषो भूत्वा तिष्ठेः । शास्मि | त्वां दुर्विनीतम् ।।" ततस्तेन बहूआख्यवेलाकूलस्वामी राजपुत्रः पश्चाशद्वंशमध्यस्थखादिरमुशलस्य एकखड्गप्रहारेण छेदने प्रभुः प्रभूतसैन्यत्वात्साहणसमुद्र इति ख्यातः शंखाख्य उत्थापितः । तेन भाणितं मन्त्रिणे-"मत्रिन्मदीयमेकं नौवित्तिकं न सहसे । मदीयं मित्रमसौ ज्ञेयः ।" तस्माद्वचनात् क्रुद्धो मन्त्री तं प्रत्यवोचत्-"श्मशानवासी भूतेभ्यो न विभेति । त्वमेव प्रगुणो भूत्वा युधि तिष्ठेः" इति श्रुत्वा सन्नद्ध
For Private And Personal