________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
किं यशः। यशो विना जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् ।” तैरपि सप्तभिस्तद्वचोऽभिमतम् । व्याघुटिताऽष्टौ नन्ति नाराचादिभिः परसेनाम् । तावन्मात्रं स्ववृन्दं सङ्घटितं दृष्ट्वा अपरेऽपि सत्त्वं | धृत्वा वलिताः। तदा तेजःपाल: एकत्र निजांसेऽम्बिकादेवीं अपरत्र कपर्दियक्षं पश्यति । अतो जयं निश्चित्य प्रहरंस्तावद्ययौ यावद् घूघुलः । गत्वा भाषितः-" हे मण्डलिक ? येनास्मन्नाथाय कज्जलगृहादि प्रहीयते । तद्भुजायलं दर्शय ।” घुघूलोऽपि प्रत्याह-" इदं तद्भुजा बलं पश्य" इत्युक्त्वा निबिडं युयुधे। द्वन्द्वयुद्धं मन्त्रिमण्डलीकयोः सञ्जातम् । अथ मन्त्री सहसा दैवतबलभुजावलाभ्यां तमश्वादपीपतत् । जीवन्तं बद्ध्वा | काष्टपञ्जरेऽचिक्षिपत् । स्वसेनान्तर्निनाय । स्वयं बहुपरिच्छदो गोध्रानगरं प्रविवेश । अश्वसहस्राणि चत्वारि, || अष्टादश कोटीहेम्नां कोशं, मूटकं शुद्धमुक्ताफलानां, दिव्यास्राणि, दिव्यवस्त्राणि, इत्यादि सर्व जग्राह । घूघुलस्थाने आत्मीयं सेवकं न्यास्थत् । चलितो मन्त्री गतो धवलक्कके । श्रीवीरधवलेन महत्यां सभायामाकार्य श्रीतेजःपालः परिधापितः। प्रसादपदे स्वर्ण भूरि ददे। तदवसरे कवीश्वरसोमेश्वरे च हक सञ्चारिता श्रीवीरधवलेन । ततः सोमेश्वरदेवः प्राह
मार्गे कईमदुस्तरे जलभृते गर्ताशतैराकुले खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि। शब्देनेतदहं ब्रवीमि महता कृत्त्वोच्छितां तर्जनीमीदृक्षे गहने विहाय धवले वोढुं भरं कः क्षमः? ॥१॥
For Private And Personal