________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिंहेन मानितं तद्वचनम् । परं सङ्ग्रामाडम्बरः कृतः । अन्योऽयमपि यावद् मिलितौ द्वौ । तावद् भट्टैरन्तरा प्रविश्य मेलः कृतः । ऊपरवटाश्वो राणाय दापितः । भीमसिंहेन भद्रेश्वरमात्रेण धृतिर्धरणीया। बिरुदानि न पाठनीयानि । इति व्यवस्थाऽऽसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् श्रीधवलक्ककमागात् । शनैः शनैः प्रासपरमप्राणो भीमसिंहमपराध्यं तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । एवं धवलकके राज्यं कुर्वतस्तस्य क्षुभितः प्रभूतैः परराष्टपतिभिः स्वं दत्तम् । तेन स्वेन सैन्यमेव मिलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलिनानि । तानि समभोजनभोगवसनवाहनानि श्रीतेजःपालस्य सहचारीणि छायावत् समजीवितमरणत्वेन स्थितानि । तहलेन सैन्यबलेन च खभुजाबलेन च सर्व जीयते ।
इतश्च महीतटाख्यदेशे गोधिरानाम नगरं वर्तते । तत्र घूघुलो नाम मण्डलीकः। स गुर्जरधरासमागन्तुकसान गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपालतेजःपालाभ्यां भहः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व । अन्यथा साङ्गणचामुण्डराजादीनां मध्ये मिल, इति कथापितम् । तच्छवणात् क्रुद्धेन तेन तेनैव भट्टेन सह स्वभट्टः प्रस्थापितः । तेनागत्य राणश्रीवीरधवलाय कज्जलगृहं शाटिका चेति दत्तं द्वयम् । उक्तं च-" ममान्तःपुरं सर्वोऽपि राजलोकः । इति नः प्रभुणा ख्यापितमस्ति ।" राणेन स भहः सत्कृत्य प्रहितः स्वस्थानम् । राणेन भाषिताः सर्वे निजभदाः। उक्तं च-"घूघुलविग्रहाय पीटकं
For Private And Personal