________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रLINE
पतुर्विधति ॥१११॥
फलादि । जितं जितमित्युद्घोषः समुच्छलितः। स्थितस्तत्र मासमेकम् । ततो वाजामानगजेन्द्रचूडासमावालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः। द्वीपवंटपत्तनेषु प्रत्येक बनाम । धनमकृशं मिलितम् । एवं सौराष्ट्रजयं कृत्वा समन्त्री राणो बबलकं प्राविक्षत् । उत्सवा उत्सवोपर्यपुस्फुरन् । तत्र प्रस्ताचे पारणेन दोधकपादयं पठितम् ।
"जीतहिं जणेहिं, सांभलिसमहरिवाजलइ। एतावदेव पुनः पुनोऽपाठीत् नोत्तरार्द्धम् । गतश्चारणः स्वस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्री तस्मै प्रत्येकं लशामदुः। सोऽपि समग्रहीत् । एवं ग्राइं ग्राहं परिपारिते एकदा प्रातःसभायां बहुजनाकीर्णायां राणकाग्रे उत्तरार्द्धमप्यपाठीत् ।
बिहुं भुजिवीरतणेहिं चिहुं पगिऊपरवटतणे ॥१॥" | इति श्रुत्वा सर्वेऽपि चमत्कृता राजन्यकाः। अहो प्रपश्चनानेनास्मान् वश्चयित्वा निर्यासे तत्वमेवोक्तम् । | पुनः सविशेषं ददुः स्वामिभक्तत्वात् । तदा भद्रेश्वरवेलाकूले भीमसिंहो नाम प्रतीहारस्तिष्ठति । स आत्मबली कस्याप्याज्ञां न मन्यते । धनीचतस्मै बीरधवलो राजा आदेशमदीदपत्-" सेवको भव।"||
For Private And Personal