SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रLINE पतुर्विधति ॥१११॥ फलादि । जितं जितमित्युद्घोषः समुच्छलितः। स्थितस्तत्र मासमेकम् । ततो वाजामानगजेन्द्रचूडासमावालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः। द्वीपवंटपत्तनेषु प्रत्येक बनाम । धनमकृशं मिलितम् । एवं सौराष्ट्रजयं कृत्वा समन्त्री राणो बबलकं प्राविक्षत् । उत्सवा उत्सवोपर्यपुस्फुरन् । तत्र प्रस्ताचे पारणेन दोधकपादयं पठितम् । "जीतहिं जणेहिं, सांभलिसमहरिवाजलइ। एतावदेव पुनः पुनोऽपाठीत् नोत्तरार्द्धम् । गतश्चारणः स्वस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्री तस्मै प्रत्येकं लशामदुः। सोऽपि समग्रहीत् । एवं ग्राइं ग्राहं परिपारिते एकदा प्रातःसभायां बहुजनाकीर्णायां राणकाग्रे उत्तरार्द्धमप्यपाठीत् । बिहुं भुजिवीरतणेहिं चिहुं पगिऊपरवटतणे ॥१॥" | इति श्रुत्वा सर्वेऽपि चमत्कृता राजन्यकाः। अहो प्रपश्चनानेनास्मान् वश्चयित्वा निर्यासे तत्वमेवोक्तम् । | पुनः सविशेषं ददुः स्वामिभक्तत्वात् । तदा भद्रेश्वरवेलाकूले भीमसिंहो नाम प्रतीहारस्तिष्ठति । स आत्मबली कस्याप्याज्ञां न मन्यते । धनीचतस्मै बीरधवलो राजा आदेशमदीदपत्-" सेवको भव।"|| For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy