________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
सन्ध्यर्थम् । यतो माऽस्मद बान्धवयोः समरारूपयोरर निर्धवाऽभूवम् । एतां मा स्म चिन्तां कृथाः। अमुं त्वत्पतिं हत्वापि ते चारुगृहान्तरं करिष्यावः । न च निषिद्धोऽसौ विधिः राजपुत्रकुले दश्यमानत्वात् ।" ततो जयतलदेव्याह-" समानोदयों नाहं पतिवधभीता वः समीपमागाम्, किन्तु निप्पितृगृहत्वभीता। सहि नास्ति वो मध्ये यस्तं जगदेकवीरं ऊपरवटाख्यायारू नाराचान क्षिपन्तं कुन्तं वेल्लयन्तं खड्गं खेलयन्तं | वा द्रष्टुमीशिष्यते । कालः साक्षादरीणां सः। अदृष्टपरशक्तिः सर्वोऽपि भवति बलपान्।" इत्येवं वदन्त्येव ततो निर्गस्य सा सती पतिसविधं गत्वा तां वार्तामुचैरकथयत् । तनिशम्य वीरधवलः क्रोधकरालाक्षो भ्रकुटीभङ्गभीषणभालानुकृतभीमः सन् सङ्घामममण्डयत् । तौ द्रावपि वीराधिवीरौ ससैन्यौ आगतौ । सङ्घटितो रणः । पतितानि योधसहस्राणि पक्षद्वयेऽपि। रजसाच्छादितं गगनं । गतः स्वपरविभागः । वीरधवलो हत इति सैन्यद्ये व्याचक्षे । क्षणार्द्धन वीरधवलो दिव्याश्वाधिरूढः सारसुभटयुक् साङ्गणचामुण्डराजयोमेलापके गत्वा प्रसृतः । उचे च-" रे सौराष्ट्री गृहीतः करे शस्त्रं यद्यस्ति तेजः" इत्युक्त्वा तचक्रे यवैदिवि शिरो नितं कुर्वद्भिर्दशे । हतौ सालणचामुण्डराजौ । असिमुखैः शोधितं रणक्षेत्रम् । पालिताः स्वे परे च पालनार्हाः । प्रविष्टो वीरधवलो वामनस्थलीमध्यम् । गृहीतं शालकयोः कोटिसवं पूर्वजशतसश्चितं कनकम् , चतुर्दश शतानि दिव्यातुरामीणाम् , पञ्चसहस्राणि तेजस्वितुरामाणाम् , अन्यपि मणिमुक्ता
For Private And Personal