________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
चतुर्विशति
इत्यादि ध्यात्वा वस्त्राणि परावृत्त्य श्रीवस्तुपालः सपरिजनो वुभुजे। गृहीतताम्बूलो राजकुलमगमत् । एवं दिनसप्तके गते प्रथमं तद्राज्यजीर्णाधिकारी एको एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः। पूर्वमधिनीतोऽभूत् । तदनु विनयं प्राहितः। तैव्यैः कियदपि इयपत्तिलक्षणं सारं सैन्यं कृतं तेजःपालन । पश्चात्सैन्यबलेन धवलकतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरसनित्तं धनं हवयैव दण्डिताः । जीर्णव्यापारिणो निश्योतिताः। एवं मिलितं प्रभूतं स्वम् । ततः सबलसैन्यसंग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन मंत्री। अदण्डयत्सर्वम्। ततोऽभुतरिद्धिीरधवलःनेजःपालेन जगदे-"देव! सुराष्ट्रराष्ट्रेऽत्यन्तपनिनः ठेकुरास्ते दण्ज्यन्ते । ” ततोऽचलदयम् । 'लन्धास्वादः पुमान् यत्र तत्रासक्तिंन मुश्चति ।'
अथ वर्धमानपुरगोहिलवाट्यादिप्रभून दण्डयन्तो प्रभुमन्त्रिणौ वामनस्थली आगाताम् । तटे चतुरकान दत्वा स्थितो वीरधवलः । वामनस्थल्यां तदानीं यो प्रभू सहोदरौ तौ साङ्गणचामुण्डराजनामानौ उद्दामस्थामानौ राणश्रीवीरधवलस्य शालको । इति सौजन्यमर्यादां पालयंस्तद्भगिनी निजजायां नाना जयतलदेवी बहुपरिजनपरिवृतां मध्ये प्राहषीत् । सा गत्वा सहोदरी अभाषिष्ट-“भ्रातरौ भवतां भगिनीपतिः अदण्ड| दण्डनः अभङ्गभानः गुर्जरधरायां प्रतिग्रामं प्रतिपुरं दण्डयन् भवतोर्दण्डनायात्रागतोऽस्ति । दीयतां धनाश्वादिसारम् ।” एतद् भगिनीवचः श्रुत्वा मदोद्ध्मातौ तौ पोचतु:-" मन्ये स्वसस्त्वं ततः समायाता
॥११.
॥
For Private And Personal