________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यित्वा प्रधानमुद्रानिवेशस्तेजःपालस्य करे कृतः। स्तम्भतीर्थधवलकयोस्त्बाधिपत्यं वस्तुपालस्य निवेशितम्।। एवं श्रीकरणमुद्रायां लब्धायां अन्यैव तयोः स्फुर्तिरुदलासीत् , देवता सान्निध्यात् सहजवुदिपलोदयाच । स्वगृहमायातो वस्तुपालः श्रीजिनराजं पूजयामास । अथ तत्त्वं क्षणमचिन्तयत्
उच्चैर्गर्व समारोप्य नरं श्रीराशु नश्यति । दैन्यदत्ताऽवलम्योऽय स तस्मादवरोहति ॥१॥ अन्धा एव धनान्धाः स्युरिति सत्यं तथाहि ते । अन्योक्तेनाध्वना गच्छन्त्यन्ये हस्तावलम्बिनः॥२॥ धनी धनाऽत्यये जाते दूरं दुखेन दूयते । दीपहस्तः प्रदीपेऽस्ने तमसा बाध्यतेऽधिकम् ॥ ३ ॥ छत्रच्छायाच्छलेनामी धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि स्वमात्मानं मन्यन्ते स्थिरमीश्वराः ॥ ४॥ कालेन सौनिकेनेव नीयमानो जनः पशुः। क्षिपत्येष धिगासन्ने मुखं विषयशाड्वले ॥५॥ कायः कर्मकरोऽयं तन्नात्र कार्याऽतिलालना । भृतिमात्रोचितो वंष प्रपुष्टो विचिकीर्षति ।। ६ ।। प्रयोजकान्यकार्येषु नश्यन्त्याशु महापदि । दुर्मित्राणीव खान्येषु बन्धुवुद्धिरधीमताम् ॥ ७॥ विषयामिषमुत्सृज्य दण्डमादाय ये स्थिताः संसारसारमेयोऽसौ बिभ्यत्तेभ्यः पलायते ॥८॥ दुःखानिर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायान्ति देहिनामविवेकिनाम् ॥२॥ विधौ विध्यति सक्रोघे धर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकंजायतां गतिः॥१॥
For Private And Personal