SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पतुर्विंशति ॥१०९॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति रष्टयः। तत्र तत्र शुचिता कुलीनता दक्षता सुभगताच गच्छति॥८॥ किन्तु विज्ञपयितास्मि किश्चन स्वामिना तदवधार्यतां हृदि। न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तवेव यत् ॥ ९॥ सा गता शुभमयी युगत्रयी देव । सम्प्रति युगं कलिः पुनः। सेवकेषु न कृतं कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥१०॥ रष्टिनेष्टा भूपतीनां तमोभिस्ते लोभान्धान साम्प्रतं कुर्वतेऽग्रे। तैीयन्ते वर्त्मना तेन यत्र अश्यन्त्याशु व्याकुलास्तेऽपि तेऽपि ॥ ११॥ न सर्वथा कश्चन लोभवर्जितः करोनि सेवामनुवासरं विभोः। तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र बाध्यता ॥ १२॥ किश-सम्प्रति आवां मण्डलीनगरात् सेवार्थिनो यः समीपमागतौ स्तः सकुटुम्बौ । लक्षत्रयी द्रव्यस्य नौ गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः। तदा एतन्मात्रस्वापतेयसहितौ दिव्यं कारयित्वा आवां मोक्तव्याविति । अत्र काहलिक मर्यादीकृत्य परिग्रहस्य धीरादेवयोश्च भवतु । इति राणकाभ्यां धीरां दवा दाप For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy