________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmandit
दितमिति।" तैस्तथेति प्रतिपेदे। कृपादि सर्व आपच्छच पुरस्तात् कियतीमपि भुवं यावत् सीलणो याति किल | तापत्तैस्तत् सौधं लकुटेरास्फाल्य सद्यो भनम् । स्वटस्कारं श्रुत्वा सीलणो व्याधुटितो वदति-"रे हताशा अस्मादपि कुनृपात्कुपुत्रा यूयम् । अनेनात्मीये पितरि मृते सति तद्धर्मस्थानानि पातितानि। भवद्भिः पुनः अहं | पदशतकमपि गच्छन् न प्रतीक्षितः।" राजा ललजे । चैत्यानामपातनमादिशति स्म । तस्य कुत्सितस्य राज्ञो| मातापुत्रयोर्वलाद्विप्लवं कारयितुं रुचिरुत्पन्ना । वंठांस्तथाकारयति । एकदा एकेन वंठेन च्छन्नधृतहस्वकंकलोहकर्तृकया जप्ने । दिनकनिपयानि कीर्तिपालनामा राजपुत्रो गुर्जरधराया लोकरक्षामकरोत् छत्रचामरादि न तस्य । तस्मिन् मालवसैन्ये मृते गुर्जरधरायां भीमदेवो राजा मासीत् । स दीर्घजीवी परं विकल: | पुण्याधिकः । तस्य सोढू मोढू द्वे गडरिके। ते द्वे लपयति । सर्वांगावयवविभूषिते कारयति । सुखासने | उपवेशयति । ग्रामेषु ससैन्यो भ्रमयति । ग्रामाः सैन्यकैर्भक्ष्यन्ते । एवं बहुकालो गतः । एकदा देशापालैः संभूय राजा विज्ञप्त:-"देव ! निरर्थक किमिति स्वदेशं भक्षापयसि । अन्नघूतवसनादिव्ययो वृथाऽयम् ।" तदा राजा आह-"कथामेकां शृणुन । कचिठूलाकूले पूर्व जलवेगाशहतो एको मीनस्तटे लग्नः। तत्र दुर्मि घोरम् । अन्नाभावे क्षुधाों लोकः। अतः सर्वोऽपि जनो कुठाराचैश्छेदं छेदं तं मीनं भक्षयितुं गृह्णाति । तथापि स न म्रियते, महाकायत्वात् । अनावसरे क्षुधितः पत्नीप्रेरितः कोऽपि
For Private And Personal