SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विंशति ॥१०६ ॥ विप्रस्तन्मीनमासं ग्रहीतुमगमत् । अपरलोकैः छिद्यमानं पश्यतस्तस्य स्वभावदयालोर्विप्रस्य दया आसीत् ।। तेन न छिनत्ति । तदा व्यन्तरानुप्रवेशात् स मत्स्यो विप्रमाह-" भो छिन्डूि माम् । अन्येऽपि वादन्तः सन्ति । तवोपकृतो भव्यः।" विप्रःप्रोचे-“दया मे, न छिनादि ।" मीनो बदति-"तहि शृणु अयं पापी लोको मां म्रियमाणं मारयति । अहं तु मृत्वाऽत्र तटे राजा भविष्यामि पुरन्दरो नाम । राजकुलेऽवतरिष्यामि । त्वं ममोपाध्यायो भविष्यसि । अहं प्राग् वैरादमुं लोकं नवनवभङ्गिभिः कदर्थयिष्यामि । त्वया | कस्याप्यर्थे विज्ञप्ति व करणीया । त्वां तु सत्पुरुषं अहं गुरुबुद्ध्या पूजयिष्यामि ।" इति जल्पन् मृतः स| मीनः यथोक्तो राजा पुरन्दरो नाम समभूत् । विप्रस्तु गुरुः । तं लोकं कृतपरमागसं स राजापोपिडत् । विप्रस्तु तदुक्तं स्मरन् न ऊचे किश्चित् । तस्माद् भो ग्रामण्योऽह प्रपि तद्विधः कोऽप्यवतीर्णोऽस्मि । फोडया पीडयामि लोकम् । तस्माद् भवद्भिर्न वाच्यम् । वक्ष्यथ चेद् तदा रसनां छेत्स्यामि । एवं श्रुत्वा स्थित स्लू ज्गों लोकः । देशोऽपचीयते । एवं राज्ये आभडस्तथैव ऋद्धिमान् । आभडस्य च चाम्पलदे नानी बालविवा। वाग्मिनी उचितज्ञा सर्वशास्त्रविदुरा तनया गृहव्यापारान् करोति । एकदा लोभात्किञ्चिच्चोरयन् भाण्डागारिको रुष्ठेनाभडेन निष्काशितः। स कोपादुपभोमभूपं गतः। ऊचे च-"राजन् ! आभडस्य अनता ऋद्धिः। एवमेवं तां गृहाण।" राजाह-" कोऽप्यस्याप्यन्यायोऽस्ति । भाण्डागारिक उचे-नास्ति' तर्हि परधनं ॥१०६ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy