________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्ध
चतुर्विशति
२३
मन्त्रो बालचन्द्रेण श्रुतः। अजयपालाय च कथितः। अतो हैमगच्छीयरामचन्द्रादिषु द्वेषः। आमडे तु प्रीतिः। श्रीहेमसूरेः स्वर्गगमनं जातम् । ततो दिनद्वात्रिंशता राजा कुमारपाला अजयपालदत्तविषेण परलोकमगमत् । अजयपालो राज्ये निषण्णः । श्रीमद्वेषाद् रामचन्द्रादिशिष्याणां तप्तलोहविष्टरासनयातनया मारणं कृतम् । राजविहाराणां बहूनां पातनम् । लघुक्षुल्लकानाहाय्य प्रातः प्रातदृगयां कर्तुं अभ्यासयति । पूर्वमेते | चैत्यपरिपाटीमकार्षुरित्युपहासात्।बालचन्द्रोऽपि स्वगोत्रहत्याकारापक इति ब्रुवद्भिाह्मणैर्नृपमनस उत्तारितः।। लजितो मालवान् गत्वा मृतः। पापं पच्यते हि सद्यः। प्रासादपातनं दृष्ट्वा श्रावकलोकः विद्यते। आभडः पूर्वप्रतिपन्नत्वान्मान्योऽपि वक्तुं न शक्नोति, उग्रत्वाद्राज्ञः । परं तेन प्रपश्वेन तु रक्षा कारापिता तदा हा कथं? एकदा आभडेन नृपवल्लभः कौतुकी सीलणो नामा भूरिहेमदानेन प्रार्थितः-'तथा कुरु, यथा शेषप्रासादा उगरन्ति।" तेनोक्तम्-"निश्चिन्तःस्थेयम् , रक्षिप्यास्येव ।” सीलणेन सांटकसौधमेकं कृतम्। धवलितं चित्रितंच! पुत्राः पञ्च कणे एवमेवमुपराजं कर्त्तव्यं इति शिक्षिताःगतोशान्तिकं सीलणो वदति-"देव ! जरा मे शिरति स्थिताः । पुम्रपौत्रवान् जातः । अधुना तीर्थयात्रायै विदेशान् यामि यधादेशः स्यात् ।” राज्ञोक्तम्-"यथारुचि तथा चेष्टस्व ।” तदनु तत्सौधं पुत्रांश्चादाय महासभास्थे नृपे आगात् । पुत्रा भलापिना: क्षितिपतये। पुत्राश्च भाषिता राज्ञि पश्यति सति-"एतन्मे सौधं यत्नतो रक्ष्यम् । मम यशःशरीरमेतत् । बहु यतानिया
For Private And Personal