________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एतावता को भावः धरणबन्धनयातनाः कस्यापि न करोति कृपाम्बोधिः। ३६ वेलातटेषु धनर्द्धिः महालाभाः। पूगहट्टिका १ निजसदनं २ श्रीहे नमूरिपौषधशाला ३ माषपिष्टकइष्टकचिताऽकारि । अमारिकारकश्रीकुमारपालदेवसमये महाव्यापस्तस्य । एकदा श्रीहेममूरिभिः साधर्मिकवात्सल्यं महाफलमिति राज्ञे व्याख्यातम् ।। राज्ञा आभड उक्त:-"त्रुटितधनं श्रावककुलं दीनारसहस्रं दत्त्वोद्धार्यम् । वर्षान्त लेख्यकं वयमवधाराप्याः।" आभडेन वर्षान्त राज्ञे लेख्यकं दर्शितम् । एका कोटिरायाता । राजा यावद्दापयति । तावदाभडेन विज्ञप्तम्"देव ! भूभुजां कोशो द्विधा स्थावरो जङ्गमश्च । तत्र स्थावरो हेमादिभाण्डागारः । जङ्गमो वणिग्जनः । वणिग्धनमपि स्वामिधन मेवेति ।" राजोवाच-“ एवं मावादीः। लोभपिशाचो मां छलयति । तावन्मानं तत्कालमेवानाय्य दापितम् । राजा तुष्टः । एवं व्रजति काले राजा कुमारपालदेवः श्रीहेमश्च वृद्धी जाती। श्रीहेमसरिगच्छे विरोधः । रामचन्द्रगुणचन्द्रादिवृन्दमेकतः । एकतो बालचन्द्रः । तस्य च बालचन्द्रस्य राजभ्रातृजेन अजयपालेन सह मैत्री। एकदा प्रस्तावे राज्ञो गुरूणामाभडस्य च रात्री मन्त्रारम्भः। राजा पृच्छनि-"भगवन्नहमपुत्रः। कं स्थपदे रोपयामि । गुरवो अवन्ति-"प्रतापमल्लदौहित्रं राजानं कुरु धर्मस्थैर्याय अजयपालात्तु त्वत्स्थापितधर्मक्षयो भावि । अत्रान्तरे आभडः प्राह-“भगवन् ! यादशस्तादशः आत्मीयो भव्यः । पुनः श्रीहेमः अजयपालं राजानं मा कृथाः सर्वथैव । एवं मन्त्रं कृत्वोत्थितात्रयः। स
For Private And Personal