________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
गृहाण ।” रत्नेन तथेत्यूरीकृतम् । उदितं च-" मातः ! कथमिदं महन्मयाऽऽनेयम् ।" देव्योक्तम्-"आमसूत्रतन्त्रुभिरेभिर्वेष्टय । इतश्चलमाने यत्र तु पश्चाद्विलोकयिष्यासि तत्रैव स्थास्यति ।" इत्यम्बिकागिरा चलितो रत्नो विम्यं गृहीत्वा । यावत्कियतीमपि भुवं पुरो याति तावद् विस्मितः पश्चादालुलोके । अम्बा आगच्छति नवेति । तत्रैव तस्थौ बिम्बमुदम्बरोपरि । न चलति स्थानान्मनुष्यलक्षैरपि। ततः परावृत्त्य द्वारस्य प्रासादस्य रचना कृता । साऽद्यापि तथैव तत्रास्ते । एवं प्रतिज्ञां सम्पूर्य रत्नः ससको रैवताद व्याघुल्य शत्रुञ्जये ऋषभं प्रणम्य अन्यान्यपि तीर्थानि वन्दित्वा नवहुल्लपत्तनं प्रविष्टः। राजा स्वयमभ्या| गतः । गृहे गृहे मङ्गलानि साधर्मिकवात्सल्यानि च प्रवृत्तानि। आचन्द्रार्कस्थाधियशो लली। रत्नस्थापित नेमिबिम्बमिदं यद्वन्द्यमानमास्तेऽधुना । तस्य तु स्तुतिरेवं प्राक् कविकृता।
न खानिमध्यादुदखानि सूत्रै मूत्रि टवेरुदति नैव
अधोति न द्योतनकैनवाहरवाहि योऽमन्त्रि न सिद्धमन्त्रैः। अनादिरव्यक्ततनूरभेद्यः प्रभामयोऽनन्तयलः सुसिद्धः तरीस्तरीतुं भविनां भवाब्धि स नेमिनाथः कृपयाऽऽऽविरासीत् ॥१॥
॥ इति रत्नश्रावकमयन्धः ॥
-
--
For Private And Personal