SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir N A . . .. प्रपन्य: चतुर्विशति वैमानिकः सुरः शङ्करो नाम। तत्र उपगुरु निषण्ण आसम् । मथा न सोढा साऽस्य सन्धा। तेनात्रागत्य एव॥१०३॥ LTDमुपद्रुतोऽयं रन: महासत्वः । धन्याऽस्य जाया पुण्यवानगजः श्लाघ्या यूयं सङ्कभक्ताः साहाय्यकराश्च । अहं | यदि सत्येनैव युध्येयम् । तदा भवद्भिर्न जीयेय । परं क्रीडामात्रमेतदमलिनमनसा कृतमिति । रत्नदृष्ट्वा रत्नमालिङ्गय सङ्घमध्ये मुक्त्वा वयं यां ययौ । अम्बाथा गिरिमगुः । सङ्घो रैवतकमारोह । नेमि ननाम । लेप्यमूत्तौ नेमो तथा लानं जलस्तेने । यथा बिम्बं घटीद्वयेन गलित्वा मृद्भूय भूम्या सह मिलितम् । विषण्णाः सर्वेऽपि । विशेषतस्तु रत्नः । अचिन्तयच धिग्मां आशातनाकारिणम् । येन एवंविधतीर्थविध्वंसजिनभाजनं जातोऽस्मि । अथ तदा भोक्तव्यम् । यदा तीर्थ पुनः स्थापितं भविष्यति । इत्युक्त्वा बन्धवो सहरक्षायै नियुज्य अम्बां ध्यात्वा तपस्तेपे। षष्ट्युपवासान्तेऽम्बा प्रत्यक्षीभूय तं काश्चनबलानाख्ये इन्द्रनिर्मिते निश निनाय । तत्र तीर्थे द्वासप्ततिजिनबिम्बानि महाकायान्यदीहशत् । तत्राष्टादश हैमानि अष्टादश रत्नानि अष्टादश राजतानि अष्टादश शैलमयानि एवं द्वासप्ततिः । तत्रैकस्मिन् रत्नमये बिम्बे रत्नः खनामसाम्यादिव तुष्टो विलग्नः । इदमर्पय मे स्वामिनि !। येन तत्र स्थाने रोग्यामीयम्बामूचे । अम्बाऽप्याह स्म"वत्सक ! तीर्थमिदं महत् । आगमिष्यति शनैः शनैः कलिः । तत्र लोको होनसत्त्वोऽर्थलुब्धः पापकारी सर्चधर्मबाह्यो भावी । तदग्रतो रत्नं बिम्बं न छुटिष्यति । महत्याशातना भाविनी। तस्मादिदं आश्मनं For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy