________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
योजनः । स्थाने स्थाने घृन्दशो यातः केचिद्वदन्ति-" पश्चान्नित्य गम्यने । अयं सर्वमक्षयिष्यत्येव ।' जीवन्नरो भद्रशतानि पश्यतीति।" अपरे स्व.हु:-"प्रियते च म्रियताम् । गम्यते पुरः, नेमिरव शरणम्।" केचिद् द्रुमलनान्तरिनास्तस्थुः। अन्ये ज्योतिषमपश्यन् । इतरे सङ्घसस्थानमुहूर्त्तदातारमनिन्दिषुः । इत्येवं. विषमे वर्तमाने सङ्घपतिरत्नेन भटाः प्रभाषिता:-" गत्वा पृच्छत तं घोरं नरम् । त्वं कथं प्रसीदसि । येन नत्कुर्मः। पुरा व्रजःमः।" गता भष्टाः। भाषितं रत्नवचनं तदने। लेनोक्तम्-" अहमेतस्या गिरिभुवो
विष्टस्ता। एक सङ्घप्रधानमनुषं भक्षयामि । ततस्तृप्यामि । अन्येषां नोपद्रवामि, प्रतिज्ञा च न लड़े।" ते मा भवास्तत्सम्यग्निीय तदालापं रत्नाय ऊचुः । रत्नेनैकत्रोपवेशिताः सर्व लोकास्तथा सन्नद्रा एव भणिताच
ने लोका:-" पुण्यं मे महद् , येनासो कोपि घोरपुरुषः एक मानुषं जिक्षति । तद्भागात् तृप्तश्वेच्छेषं न P क्षयति । तस्मादू यूर्य याता नेमि वन्दध्वम्। मयाऽस्मै स्थान देयम् । अहा ! लाभोदयः । इयत्काल विविधa यत्नपालितं देहं सङ्घार्थे उपकृतम् ।" एवमुक्त्वा तूष्णीके सङ्केश राजपुत्राः प्रभणन्ति-" नररत्न ! रत्न !
त्वं चिरं जीव । अस्माकं मध्ये एकतरेण स धायतु । वयं हि संवकाः । सेवकानां च धर्मोऽयम् । यन्मृत्वाऽपि प्रभुरुदरणीयः। अन्यथा धर्मयशोवृत्तिक्षयात् ।"
ने मुग्गडा हराविया ये परिविद्धाताई। अवरपरजोयं तह सामिउगं जिजाई ॥१॥
For Private And Personal