SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir RI प्रबन्ध चतुर्विशति समित्यं धनस्य स्वैरं व्ययः। कोटीश्वराः साधर्मिका:-परसहस्राः। चन्द्रहासनगमका भटाः शतसहस्राःलेन क्व भीः । एवं पथि तीर्थानि वन्दमानो रत्नः सङ्कपतिर्वान्धवद्ययुतः सपुत्रः सपत्नीकस्तावद् ययौ । यावद् रोलातोलाख्यौ द्वौ पर्वतौ स्तः। तत्र प्राप्तः । इह किल शत्रुञ्जयमध्ये भूत्वा रैवतं गच्छतां लोकानां रोलातोलौ गिरी न स्तः। परं भद्रेश्वरपथे गच्छतां स्तः। तत्र रोलातोलयोरयामुखे मिलित्वा तोडुकद्वयमिव जातमास्ते । तत्र परिसरे सत्र आवासिनः। दिनं सर्व स्नात्रचत्यवन्दनानादपूजाभोजनादीनि स्वैरं ववृनिरे । रात्री सुखं स्थितं । प्रातः पुरो गमनाय संनह्याचलरसङ्घः। यावदग्रयानं गिरिमुखसङ्कटपथेन चलितुं प्रवृत्तम् । तावता कश्चिदेको मषीश्यामो व्यात्तवक्त्रो नरसिंहयपुरहहासी बहुगम्यूतोचो दंष्ट्राकरालास्यो नखरैलोकं दारयितुं प्रववृते । भक्षयामि भक्षयामि च ऊचे । तद् दृष्ट्वा भीतो लोकः पश्चानिवृत्य गच्छति । तद्राजपुत्रैतिम् । नैर्गत्वा स कालरूपः प्रवभाषे-" कस्त्वं कथं जनमुपद्रवसि ? । देवो वा दैत्यों या राक्षसो वा येन तन्नामा पूजयामः।" स कालमूर्तिर्वदति-"किं रे! बादं वदथ । यदि पुरः पदमकं ब्रजिष्यथ । तदा सर्वान् एकैकशययिष्याम्येव ।" इति गदति सति तस्मिन् सङ्घरक्षपालैर्भटेव्याघुट्य रत्नो विज्ञान:-" देव! एव|मवं वृत्तान्तः । पुरो गन्तुं न लभ्यतेऽभाग्यात् । एवं तदंष्ट्राचार्यता लोकाः पुरः पतिताः प्रेक्ष्यन्ताम् । नदाकपर्य कर्णकटुकं विषण्णो रत्नः । क उपायः १ का गतिः १ का मतिः ? इति कलकालतः सङ्घः । विशेषतः For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy