SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥१०२॥ - सङ्घप्रधानसाधर्मिका ऊचुः-"हेरत्न ! त्वं चिरं जीव । युवाऽसि राजपूज्योऽसि सहस्रलक्षजनपोषकोसि पवयं विनश्वरकलेवरव्ययेन स्थिरं धर्म जघृक्षामहे । जइ रविवजइ तो कुहइ, अह डज्झइ तउ च्छारं । एयह दुट्ठकलेवरह जं वाहियइ तं सार ॥१॥ मदनपूर्णसिंहभ्रातरौ जगदतुः-" आवयोस्त्वं ज्येष्ठो भ्राता । ज्येष्ठो भ्राता पिता यथा। पितरायत्तश्च पुत्रप्रायो लघुभ्राता। किं रामाग्रे युवा लक्ष्मणेन न प्राणास्तृणीकृताः। लेहोन ज्ञायते देव ! प्रणामान मृदूक्तितः । ज्ञायते तु क्वचित्कार्ये सद्यः प्राणप्रदानतः॥१॥ पउमिणि—ने-“कुलस्त्रियायाः पत्याधीनाः प्राणाः । पत्यौ लोकान्तरिते जीवन्त्यपि मृताः शृङ्गाराधभावात् । ग्रथा| शशिना सह याति कौमुदी सह मेघेन तडिद् विलीयते। प्रमदाः पतिवम॑गा इति प्रतिपन्न हि विचेतनैरपि ॥१॥ __ भर्तरि मृते नार्याऽनुमर्तव्यम् । तावद्यदि मयि मृतायां त्वं जीवसि। तदा किं न लब्धं मया।" कोमल: माह तात! एकदेहविनिर्माणादधमर्णीकृतैः सुतः । यशोधर्ममयं देहद्वयं पित्रोर्थिनिर्यते ॥ १ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy