________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
प्रबन्ध
॥१०
॥
and
सयं समजणे पुनं सहस्सं च विलेवणे । सयसाहस्सीया माला अणंतं गीअवाइअं॥२॥
पूजा कोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३ ॥ ___ इदं सामान्यतः सर्वजिनसेवाफलम् । शत्रुञ्जये तु सविशेषं तदेव असंख्यानां यतीनां सिद्धत्वेन सिद्धा क्षेत्रत्वात्।
धूवे एक्खो वासो मासक्तवर्ण पूरध्वस्मि । कत्तिअमासक्खवणं साहपडिलाभिए लहइ ॥१॥
इति वचनात् । शत्रुञ्जयादपि रैवतसेवा महाफला । रैवतो हि शत्रुञ्जयैकदेशत्वात् शत्रुञ्जय एव, श्रीनेमिकल्याणकत्रयभावादतिशायितमप्रभावश्च । नेमिनाथस्य माहात्म्यं मिथ्यादृशोऽपि प्रभासपुराणे एवं प्रवदन्तः श्रूयन्ते
पद्मासनसमासीनः श्याममूर्तिदिगम्बरः नेमिनाथः शिवेत्याख्यो नाम चक्रेस्य वामनः ॥१॥ वामनावतारे हि वामनेन रैवते नेमिनाथाऽग्रे बलिवन्धसामर्थ्यार्थ तपस्तेपे इति तत्र कथा।
कलिकाले महाघोरे सर्वकल्मषनाशनः दर्शनास्पर्शनादेवि कोटियज्ञफलप्रदः ॥२॥ ईश्वरोक्तमिदं प्रभासपुराणे एवम्-"तमानेन नेमिनाथो वन्दितो रैवतगिरिमारुह्य तेन किल परमपदं
IN॥१०॥
For Private And Personal