________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ रत्नश्रावकप्रबन्धःउत्तरस्यां दिशि काश्मीरेषु देशेषु नवहुल्लं नाम महर्द्धिमत्पत्तनम् । तत्र विक्रमाकान्तभूचक्रो नवहंसो नाम भूपालः। तस्य राज्ञी रूपश्रीहसितरम्भाग विजयादेविनानी सत्रैव पत्तने पूर्णचन्द्रः श्रेष्ठिराजो. ऽभूत् । मन्नन्दनास्त्रयः। रत्नो मदनःपूर्णसिंहश्च त्रयोऽपि जैनाः श्रीमन्तः प्रियंवदाः सात्त्विकाः प्राज्ञाः राजपूज्याः पारम्भसिद्धाः । रत्नस्य पत्नी पउमिणोरिति ख्याता । पुत्रस्तु कोमल इति नाम थालो वर्त्तते । तदा श्रीनेमिनाथनिर्वाणादष्टसहस्त्री वर्षाणां व्यतीताऽस्ति । अस्मिन्नवसरेऽतिशयज्ञामी पहमहादेवनामा नवहुल्लपत्तनपरिसरे समकासात् । देवभूमिः शोधिता। उदश्छोटिता। कनकपा मण्डितम् । तत्र पट्टमहादव उपविष्टः । मध्य नगरम्य तदागमनं ज्ञापितमुद्यानपाम लोकाय पाय च । प्रथममामतो पासान्त:पुरमरित्रदः । सरत्नमदनपूर्णसिंहः । अपरोऽपि लोकस्तथैव । श्रेष्टिनी पउमिणिरपि सपुत्रा तत्रागता । एवं सभायां बदम्बम्मनकमुन्दरायां गुरुर्देशनां मारेभे-- यास्यामीति जिनालये सालभते ध्याश्चतुर्थ फलं षष्ठं चोस्थितुमुद्यतोऽष्टममयो गन्तुं प्रवृत्तोऽभवनि। श्रद्धालईशम बहिर्जिनगृहात प्राप्तस्तता द्वादशं मध्ये पाक्षिकमीक्षिते जिनकतो मासोपवासं फलम् ॥१॥
For Private And Personal