SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ रत्नश्रावकप्रबन्धःउत्तरस्यां दिशि काश्मीरेषु देशेषु नवहुल्लं नाम महर्द्धिमत्पत्तनम् । तत्र विक्रमाकान्तभूचक्रो नवहंसो नाम भूपालः। तस्य राज्ञी रूपश्रीहसितरम्भाग विजयादेविनानी सत्रैव पत्तने पूर्णचन्द्रः श्रेष्ठिराजो. ऽभूत् । मन्नन्दनास्त्रयः। रत्नो मदनःपूर्णसिंहश्च त्रयोऽपि जैनाः श्रीमन्तः प्रियंवदाः सात्त्विकाः प्राज्ञाः राजपूज्याः पारम्भसिद्धाः । रत्नस्य पत्नी पउमिणोरिति ख्याता । पुत्रस्तु कोमल इति नाम थालो वर्त्तते । तदा श्रीनेमिनाथनिर्वाणादष्टसहस्त्री वर्षाणां व्यतीताऽस्ति । अस्मिन्नवसरेऽतिशयज्ञामी पहमहादेवनामा नवहुल्लपत्तनपरिसरे समकासात् । देवभूमिः शोधिता। उदश्छोटिता। कनकपा मण्डितम् । तत्र पट्टमहादव उपविष्टः । मध्य नगरम्य तदागमनं ज्ञापितमुद्यानपाम लोकाय पाय च । प्रथममामतो पासान्त:पुरमरित्रदः । सरत्नमदनपूर्णसिंहः । अपरोऽपि लोकस्तथैव । श्रेष्टिनी पउमिणिरपि सपुत्रा तत्रागता । एवं सभायां बदम्बम्मनकमुन्दरायां गुरुर्देशनां मारेभे-- यास्यामीति जिनालये सालभते ध्याश्चतुर्थ फलं षष्ठं चोस्थितुमुद्यतोऽष्टममयो गन्तुं प्रवृत्तोऽभवनि। श्रद्धालईशम बहिर्जिनगृहात प्राप्तस्तता द्वादशं मध्ये पाक्षिकमीक्षिते जिनकतो मासोपवासं फलम् ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy