SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्ध ॥ अथ मदनवर्मप्रबन्धःचौलुक्यवंश्यो मूलराजचामुण्डराजदुर्लभराजभीमान्वये कर्णदेवजन्मा मयणल्लदेविकुक्षिभूद्वादशों रुद्र | इति विदितबिरुदः श्रीजयसिंहदेवनामा महीपतिरभूत् । स अणहिल्लपत्तनान्निर्मत्यामितैः सैन्यैर्मालवदेशराजधानी धारां द्वादशभिर्वर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशपटहकुचरेण लोहीमर्गलामन्वभञ्जत् । साऽद्यापि देवपत्तने सोमनाथाग्रे दृश्यते । यशःपटहो मृत्वा व्यन्तरोऽभूत् । जयसिंहो मध्ये पुरं प्रविष्टो नरवर्माणं भूमौ पातयामास । वितस्तमात्रं चाहिसत्कमुदतीतारत् । अत्रान्तरे प्रधानैर्विज्ञप्तम्-"राजन् ! राजाऽवध्य एवेति नीतिवचः । तस्मान्मोक्तमोऽयम् ।" ततो मुक्तः सः काष्ठपिञ्जरे क्षिप्तः। नरवर्मचाऽन्यचर्मभ्यां सिद्धराजेन निजकृपाणे प्रत्याकार: कारितः। ततः कवीश्वरैर्विविधं स्तूयते सः एकधारापतिस्तेऽद्य द्विधारणासिना जितः। किं चित्रं यदसौ जेतुं शतधारमपि क्षमः॥१॥ __ ततो दक्षिणापथे महाराष्ट्र-तिलङ्ग-कर्णाट-पाण्ड्वादिराष्ट्राण्यसाधयत् । अनन्तं धनं सङ्घटितम् । ततो गुर्जरधरां प्रतिव्याघुटत् । यावद्देशसीमसन्धौ सैन्यनिवेशं कृत्वा स्थितस्तावत् सायं एकदा महा सभायामुपविष्टोऽस्ति प्रत्यक्ष इव सुर परिवृतः। तावत्कश्चिद्वैदेशिको भद्रः एत्याशीर्वादं भणित्वा सभां दृष्ट्वाऽवद ॥९७॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy