________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लादिवस्तूनाम् । स्थान स्थान बात आती प्रवर्ती-"काशीपतिस्तु मुत्कलं परदेशं ग्रसते । सार्था एहिरे याहिरे कुर्वन्ति । सुभक्षमक्षामम् । नव्यानि कूपादीनि खनितानि । विचरन्ति स्वैरं सैनिकाः । वर्द्धन्ते व्यवसायाद् रिद्धयः । लुट्यन्ते ग्रामाः। द्वयोपयोरूर्ध्वमुखैरधोमुखैः शरैयुद्धानि । नतानि दिनान्यष्टादश।" तस्मिन् दिने सायं लक्षणसेनेन कुमारदेवो मन्त्री न्यगादि-" मन्त्रिन् ! इदमस्माभिरनुचितमाचरितम् । यदयं रिपुर्दशं प्रविशन्नेव न प्रतिस्खलितः। अधुना दुर्गरोधे लोको दुःखी मानग्लानिनः । तस्मात्प्रातर्योद्धव्यम् । दण्डं न ददामि । आह्वय सामन्तअमात्यादीन् ।" कुमारदेवः प्राह-“देव ! युक्तमेवेदम् ।
मृगेन्द्रं वा मृगारिं वा द्वयं व्याहरतां जनः । तस्य द्वयमपि वीडा क्रीडादलितदन्तिनः ॥१॥
त्वयि धृतायुधे वज्रायुधोपि कातर एव तत्कालं मिलिताः प्रधानयोद्धाः। उक्तो युद्धाभिप्रायः। प्रीतास्ते पीतामृता इय ! उत्तम्भिवास्तन वैजयन्त्यः । निष्पना वीरकरम्बकाः। सम्पन्नाचि पत्न्यामुत्कलापनानि । एवं सति कुमारदेवो राजान्तिकाद् गृहं गत्वा मन्त्रयतेस्म-"अस्माकं प्रभुयुद्धार्थी जयन्तचन्द्रस्तु बली।
अस्थाने बलमारम्भो निदानं क्षयसम्पदः॥१॥ तस्मात् किं कर्त्तव्यम् ?। आः! ज्ञातम्-"जयन्तचन्द्रमन्त्री विद्याधरोऽनुसरणीयः। स हि प्रतिपन्नशूरः सकृपो निष्पापो दानी।" इति विमृश्य एनीमेकां स्वलिखितां सहाद्वाय प्राकारानगरपोतोद्वारेणैकाकी
For Private And Personal