SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |कया निजपुण्यदशया सह कृता । सा मनीषितं स्थानं ससर्प । अहं तु उदयनो राजा राज्यं तत्सात्कृत्या स्वयं तपः कुर्वाणोऽस्मि ।" एवं श्रुत्या क्षणं स्थित्या उपद्रवमकृत्वा पालाल यात्या नागेन्द्रमाललाप-निपापप्रज्ञः देव ! दृष्टो मया उदयनः, वेणीपुरश्च तथा राज्योत्सवः । स पुण्यात्मा मृदुमना बाढं परितप्यते।। विनयी मानमर्हति ।" तच्छ्यणाद् अतुषदाशीवियेन्द्रः । तर्हि किंयुक्तमिति तक्षकमूचे । तक्षको घमारेदेव ! स एव वसुदत्तिविवाहाहः । कुलंन शीलेन विद्यया वृत्तेन पराक्रमेण रूपेण च किं वय॑ते सः । विधाकन्यालक्ष्म्यो हि कुस्थाने निवेशिता निवेशयितारं शपन्ति । नानलदेवीमतं च लात्वा तक्षकेय वत्सराजमाजूहवल । प्रवेशमहमचीकरत् । विवाहः प्रारब्धः। प्रथमायां दक्षिणायां सवत्सा भोः कामधेनुलब्धा। द्वितीयस्यां विशिष्टा नागवल्ली। तृतीयस्यां सोपधाना खवा लतृलोका । चतुर्थां रत्नोद्योतो दीपः । एवं रत्नचतुष्केण सत्कृत्य सजायं जामातरं कौशाम्बी पुरी प्रति प्रेक्यत् । गतः स्वपुरं तन बद्धं राज्यं भुनक्ति। क्रमेण स एव वासवदत्ता चण्डमधोतपुत्री गुणकत्ति पर्यणेषीत् ॥ इयं च कथा जैनानां न सम्मता, देवजातीय गैः सह मानवानां विवाहासम्भवतः। विनोदिसंभाऽहति । नागमतायुध्धृत्यात्रोक्ता। ॥ इति उदयनप्रबन्धः ।। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy