________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चाशात
प्रबन्धः
ता वणीं पश्यंस्तां चमत्कृतचकोरचलाचलाक्षी स मुहुरार्षीत् । ततो हतप्रारम्भोदयापः सखेदः पू:परिसरमेत्य अमात्यानाहयावादील-" मया एवं एवं बालिकायाः कस्याश्चिद्वेणी छिन्ना । सा तु श्वभ्रमूलमगात् ।। अतो मम राज्येन न कार्यम् । इमामेव वेणी राज्यं कारयत ।” तेऽपि तथेति प्रतिपद्य पूर्वहिर्मण्डपे सोत्सवं वेणी राज्यं कारयन्ति रामपादुकावत् । इतश्च सा वसुदत्तिका खिन्ना गत्वा स्वसौधेऽखाप्सीत् । तस्याः सख्यस्तत्कबरी छिन्नामीक्षित्वा नामलदेवीमाकार्याऽदीदृशत् । जागरितां पुत्रीं नामलदेवी वत्से ! किमेतत् ? तवापि परिभवपदमित्यप्राक्षीत् । तमयापि यथास्थितं मात्रे आख्यत् , सापि नागपतये स्वषतये । क्रुद्धः सद्योऽसौ तक्षकमाकार्य कथामुक्त्वा आदिक्षत् यथा-"गच्छ सराष्ट्रं उदयनं भस्मीकुरु ।” सोऽपि तदादेशादचालीत् । कौशाम्बीं प्रापत् । तत्परिसरे उत्सवान् दृष्ट्वा नररूपः किश्चित्पप्रच्छ-"किमेतदुत्सवसाम्राज्यम् ?" तत्रत्येन जनेनोक्तं "एवं एक-राज्ञा दिव्यकन्यावेणी छिन्ना । उत्पन्नाऽनुतापेन राज्यं तदायत्तं कृतम् ।। अतो वेणी राशी । राजा चैव एकदेशे तपस्तप्यते ।" तक्षकेणोत्सवो दृष्टो। मध्ये भ्रमता राजाऽप्यालोकितः कुशस्रस्तरगः पद्मासनी जयमालापाणिः तपःक्षामः जितप्राणायामः मौनी । पृष्टश्च तक्षकेण नृरूपेण-"कस्त्वं ? किमर्थ तपश्चरसि ?" तेनापि दीर्घमुष्णं च निःश्वस्य गदितम्-“भो ! पुरुषविप्र ! किं पृच्छसि ? मां मन्दभाग्यम् । दृष्टा मयैका पुण्यवती मृगदृग् । तामनुसर्पता मया पातकिना यान्त्यास्तस्याः कबरी कृपाणि
॥९४॥
Tal
For Private And Personal