________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
एवास्य दर्भाड्कुरान्मृत्युः कथितोऽस्ति ।" नागार्जुनेन सिद्धस्य शुद्धस्य रसस्य कुतपो द्वौ भृती ढङ्कपर्वतस्य गुहायां क्षिप्ती। पृष्टचराभ्यां ताभ्यां ज्ञाती । मुक्त्वा वलमानो नागार्जुनस्ताभ्यां संमुखस्थो दर्भाङ्करेण जन्ने । मृतः सद्यः।
. आलेख्य चित्रपतिते मृते च मधुसूदन । क्षत्रिये त्रिषु विश्वासश्चतुर्थी नोपलभ्यते ॥१॥
तौ कुतपो देवतया सङ्गहीतौ । राजपुत्रौ नरकपङ्कगोचरतां गतौ । देवतया क्रुद्धया हतौ । न रसलाभो न च धर्मस्तयोः । तावपि राजपुत्रौ मरणकाले पश्चात्तापेन दग्धौ-" हा हा ! येन खटिकासिद्धिवशाद्दशाहमण्डपादिकीर्तनानि रैवतोपत्यकायां कृतानि । येन रसो लोकोपकाराय साधितः। तस्य प्राणद्रोहेणावाभ्यां | किं साधितम् ? । एकं तावत्कलापात्रद्रोहः । अपरं च मातुलद्रोहः।" एवं दुःखार्ती मृतौ । रसस्तम्भनात् स्तम्भनं नाम तीर्थ तत्पार्श्वदेवस्य । कालान्तरे तद्विम्वं ततः स्थानात्स्तम्भनपुरे पूज्यतेऽधुना ।।
॥ इति नागार्जुनप्रबन्धः ॥
अथ वत्सराजोदयनप्रवन्धः- पूर्वस्यां वत्सो जनपदः। तत्र कौशाम्बी पूः। श्रीऋषभवंश्यशान्तनु-विचित्रवीर्य-पाण्ड-अर्जुन-अभिमन्युपरीक्षित-जनमेजयकुले सहस्रानीको राजा । तत्पुत्रः शतानीकः । तस्य पत्नी महासती चंदकराजनन्दनी
For Private And Personal