________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
चतुर्विशति
॥१२॥
तिनामकस्य सांयात्रिकस्य यानपात्रं देवतातिशयात् स्वलितम् । अत्र जिनबिम्ब तिष्यतीत्यदृष्टवाचा निश्चित्य नाविकास्तत्र निक्षिप्य सप्तभिरामसूत्रतन्तुभिर्वद्धवोद्धता प्रतिमा निजनगयाँ नीत्वा प्रासादे स्थापितास्ति । चिन्तितातिरिक्तलाभप्रहृष्टेन पूज्यते स्म प्रतिदिनम् । ततः सर्वातिशायि तद्विम्यं ज्ञात्वा नागा| र्जुनो रससिद्धिनिमित्तमपहृत्य सेडीनद्यास्तटेऽतिष्ठिपत् । तस्य पुरतो रससाधनार्थ सातवाहनस्य राज्ञश्चन्द्रलेखाभिधां महासती देवी सिद्धव्यन्तरसान्निध्येनानाय्य प्रतिनिशं रसमईनं कारयति । एवं तत्र भूयो भूयो | गतागतेन तया बान्धव इति प्रतिपेदेऽसौ । सा तेषामौषधानां मईनकारणं पृच्छति । स च कोटीवेधस्य रसस्य वृत्तान्तं सत्यं कथयति । अन्यदा द्वयोनिजपुत्रयोस्तया निवेदितं यथा-" सेडीनदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति।" तो रसलब्धौ निजराज्यं मुक्त्वा नागार्जुनान्तिकमागतौ। कैतवेन तं रसजिघृक्ष प्रच्छन्नवेषौ यत्र नागार्जुनो जेमति तस्य गृहस्य परिसरे भ्रमतः। रन्धनीमालपतः-" त्वं नागार्जुनाय रसवती लवणबहुला कुर्याः । यदा तां रसवती क्षारां कथयति । तदाऽस्मभ्यं वदेः । साऽप्योमिति प्रतिशुश्राव । अथ सा तज्ज्ञानार्थं तदर्थं सलवणां रसवतीं साधयति । षण्मास्यामतिक्रान्तायां रसवती तेन क्षारेति दूषिता । रन्धन्या च राजपुत्रयांरग्रे गदितम् । अद्य क्षारत्वं जज्ञे नागार्जुनेन । ताभ्यामपि तस्य रससिद्धि| निश्चिक्ये । अथ तौ तस्य वधोपायं ध्यायतः पृच्छतश्च लोकं तज्ज्ञम् । पृच्छयां ज्ञातं यथा-" वासुकिना
॥९२।।
For Private And Personal