________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
बलेन तान् गगने उत्पतितान् पश्यति । अष्टापदादितीर्थानि नमस्कृत्य स्वस्थानमुपागतानां तेषां पादौ प्रेक्षाल्य सप्तोत्तरशतमहौषधीनां आस्वादेन वर्णगन्धादिभिर्नामानि निश्चित्य गुरूपदेशं बिनापि पादलेपं कृत्वा कुर्कुटपोत इवोत्पतन्नवटतटे निपतितः। व्रणजजरिताङ्गो गुरुभिः पृष्टः-"किमेतदिति।" तेन यथास्थिते प्रोक्ते तस्य कौशल्येन चमत्कृतचित्ता आचार्यास्तस्य शिरसि पद्महस्तं दत्वा भणन्ति-" षष्टिकतन्दुलोदकेन तान्यौषधानि वर्तयित्वा पादलेपं कृत्वा गगने गरुड इव स्वैरं ब्रज।" ततस्तां सिद्धिं प्राप्य परितुष्टोऽसौ ननत। | पुनरपि कदाचिद्गुरुमुखादाकर्णयति-"यथा रससिद्धिं विना दानेच्छासिद्धिर्न भवति।" ततो रसं परिकर्म यितुं प्रवृत्तः स्वेदनमर्दनजारणमारणानि चक्रे । रसस्तु स्थैर्य न बनाति । ततस्तु गुरुन् पप्रच्छ-"कथं रसं स्थैर्थमाबध्नाति ?।" गुरवः प्राहुर्यथा-"दुष्टदैवतनिहलनसमर्थायां श्रीपार्श्वनाथस्य दृशि साध्यमानः सर्वलक्षणोपलक्षितया महासत्या योषिता च मृद्यमानो रसः स्थिरीभूय कोटिवेधी भवति।" तच्छुत्वा स पार्श्वनाथप्रतिमां समहिमामन्वेषयितुमारेभे। परं तादृशीन क्वापि पश्यति । इतश्च नागार्जुनेन स्वपिता वासुकियात्वा प्रत्यक्षीकृतः, पृष्टश्च-"श्रीपार्श्वनाथस्य दिव्यकलानुभावों प्रतिमां कथय ।" तेजावाचि-"द्वारवत्यां समुद्रविजयदशाहंण श्रीनेमिनाथमुखान्महातिशयसम्पन्ना ज्ञात्वाश्रीपार्श्वस्य प्रतिमा प्रासादे स्थापयित्वा पूजिता। द्वारघत्या दाहानन्तरं समुद्रेण प्लाविता सा प्रतिमा तथैव समुद्रमध्ये स्थिता । कालेन कान्तीवासिनो धन
For Private And Personal