________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पद्धर्विशति
॥२०॥
मान्या रत्नजातिरियं । ततो विप्रेण विज्ञप्तम्-" देव ! चर्मकारपत्न्या उपानदेषा न स्वष्टुमर्हति तच विष्टपपतेः।" विक्रमेणोक्तम्-“सा चर्मकार्यति धन्या। यस्या ई.पानत् । वद केयं का?" ततो विमो ब्रूते-"विश्वेश्वर ! श्रीरामे राज्यं कुर्वति सति अत्र चर्मकारसदनानि आसन् । इदमेकस्य चर्मकारस्थ सदनम्। तस्य पत्नी लाडबहुला। अतो गर्वमुद्वहति । विनयं न करोति । अत: कारणात् सा तेज इकिताहता च। याहि रे दुखं गृहीत्वा इत्युक्ता च। ततो रुष्टास्यामेकस्यां उपानहि तटपतितायां अपरिहितायां द्वितीयस्थां तु परिहितायां निजतातस्य सदनं जगाम । गत्वा पत्युः कठोरभाषितं पित्र बभाण । पित्रा दिनद्वयं स्थापिता
आवर्जिता च अथोक्ता-"वत्से ! कुलस्त्रियाः पतिरेव शरणम् । तत्रैव याहि।" सोचे-"न यामे मानक्षयात्। द्विस्त्रिरुक्तिप्रत्युक्तयो भणिता । पितृभ्यां भाणितापि यदा पतिगृहं न याति तदा पित्रा भाषितम्-" वल्ले। अहमेवं मन्ये-यदा श्रीरामः सीतालक्ष्मणसहितः स्वयमागत्यानुनीय त्वां श्वसुरकुले प्रहिता । तदा तत्र गन्त्री त्वम् ।” साप्यलीकाभिमानिनी प्रवदति-"इदमित्थमेव । राम एवागते यामि तत्र नापरथा ।" इमं | वृत्तान्तं चरत्वनियुक्ता प्रच्छन्नाः सुरा गत्वा रामं व्यजिज्ञपन्-"देव ! अयं वृतान्तश्चमकारपुत्र्याः।" ततो। देवः श्रीराम प्रजावत्सलः प्रातः ससील: सलक्ष्मणः सामात्यस्तचर्मकारभवनमगात् । तन्मध्यं प्रविष्टः । पूजित: कारभिर्विमितिः । विज्ञप्तक्ष.-"देव ! अयमस्मान कीटान प्रति कियान प्रसादः कृतः। स्वमेऽपि नेदं।
For Private And Personal