________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
चतुर्विशति
तदा देवताधिष्टिताभिः सिंहासनस्थाभिश्चतमृभिः काठपुत्रिकाभिहसितम् । तदा विक्रमसेनेन पृष्टाः पुत्रिका:-"किमिति हस्यते?" ताःप्रोचु:-"तेन सह समत्वमपि न घटते कुतो नामाधिक्यम् ?।" आद्याह"अवन्त्यां विक्रमो राजा अपूर्वसत्यवार्ताकथकाय दीनारपञ्चशती इत्ते । एवं श्रुत्वा खर्परचौरेण दीनारपश्चशती याचिता । वार्ता चैका कथिता। यथा-"गन्धवहश्मशानसमीपे पातालरिवरकूपे मया दीपो देवीहरसिद्धिप्रेषितः पतन् दृष्टः । मयापि तत्पृष्टे शम्पापितम् । पाताले तत्र दिव्यं सोधं दृष्टम् । तत्र तैलकटाहिका ज्वलन्ती दृष्टा । तत्पाश्चै एको नरो दृष्टः पृष्टश्च-"किमर्थ त्वमिह ।" तेनोक्तम्-"अत्र सौधे शापभ्रष्टा दिव्यकन्याऽस्ति । सा ब्रूते 'यस्तैलकटाहिकायां झम्पा दाता । स मे वर्षशतं पतिर्भविता।' अतोऽहमेतत्पतित्वार्थमत्र तिष्ठामि । परं साहसं नास्ति।" इति वार्तया पश्चशतो लब्धा । तेन खर्परेण सनं राजापि तत्र गतो विवरेण । तैलकटाहिकायां झम्पा दत्ता । कन्यया सोऽन्तेन जीवितः । यावत्सा राजानं घृणुते । ताबद्राज्ञोक्तम्-"अग्रेतनं नरं वरय ।" वृतः स तया । एवं यः परोएकारी तदधिकोऽयं कथं भावी? ॥ १॥" । द्वितीययोक्तम्-"कासीतो द्वौ द्विजो आयाती। विक्रमार्केण पृष्टौ राज्यस्वरूपम् । ताभ्यामूचे-"अस्मद्देशे पातालविवरमस्ति । तत्रान्धो राक्षसो वर्तते । अस्मद्देशस्वामी तिलकटाहे झम्पां दस्था स्वमांसेन राक्षसस्य पारणं कारयति स्म । राक्षसोपि तं पुनर्नवीकरोति । सस अपवरिकाः खर्णसम्पूणाश्च कुरुते । प्रत्यहं प्रातः
॥८६॥
For Private And Personal