________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सप्ताप्यपवरिकास्त्यागेन रिक्तीकुरुते । शुत्वेदं विक्रमोऽपि तत्र गतः । कटाहे झम्पा दत्ता। रक्षसा भक्षितो जीवितश्च । राशसस्य शापेनान्ध्यमस्ति तच्छापान्तोऽभूत् । दृग्भ्यां पश्यति । दृष्ट्वा चाह-"कस्त्वं साहसी ?" तेनोक्ता-"विनोऽहम् ।" तुष्टोऽहं ते । याचस्व । राज्ञोक्तम्-"तुष्टश्चेत्तदाऽत्य राज्ञो नित्यं सप्ताप्ययपरिकाः | स्वर्गणी यांसुः । तथाऽस्य पुनरेवं कटाहिझम्पापातादियातना मा भूत् ।" रक्षसोक्तम्-"एवमस्तु ।” अतः
विक्रमादिधिको भावी? | समोऽपि न अतो हसितः ॥२॥"
तृतीययोक्तम्-"एकदा विक्रमार्को निजपूर्वास्तव्यखल्वाटकुम्भकारयुक्तो देशान्तरं गतः। परकायनवेशविद्यावेदी योगी मिलितः। स आवर्जितः तुष्टश्च विद्यां दातुमारेभे । राज्ञोक्तम्-“प्रथनं मम मित्रस्य ददत।" तेनोक्तम्-"न योग्योऽसौ।" निबन्धात्तस्यापि दत्ता गुणरञ्जितेन योगिना नृपस्य पश्चाद् बलादत्ता। अवन्तीं गतो राजा राज्यं करोति । एकदा पहाचो मृतः । विद्यापरीक्षार्थ राज्ञा स्वजीवतत्र क्षिप्तः । कुम्भकारेण स्वजीवो नृपदेहे । कुम्भकारो राज्यं करोति । तेनाश्वमारणाय चिन्तितः। नृपजीवः पूर्वमृतशुकदेहे प्रविष्टः । शुकोऽपि सोमदत्तश्रेष्टिभार्याप्रोषितभर्तृकाकामसेनागृहं गतः। सा तचातुर्येण हृष्टा राज्ञी समीपं न गच्छति । श्रेष्ठी समागतः। सा राज्ञी समीपं गता । अनागमनकारणं पृष्टा । शुकचातुर्यकारणं प्रोक्तम् ।
For Private And Personal