SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailashsagarsuri Gyanmandir द्राक्षीत् । तेन पृष्टे-"कि सदियः।" ताभ्यामुक्तम्-"अस्माकं भर्ता सौधर्माच्च्युतः । अतो राजपुत्रं चल-| चूलं प्रार्थयावहे । परं त्वयि गते स मांसं भक्षयिता । ततो दुर्गतिं गन्ता । तेन दिवः।" तेनोक्तम्-"तथा| करिष्ये यथा तन्न भक्षयिता।" गतश्च तत्र राज्ञोपरोधाद्वङ्कचूलमबोचत्-"गृहाण वलिमुपिशितम् । पट्टभूतः सन् प्रायश्चित्तं चरेः।" वरचूलोऽवोचत्-"जानासि त्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् । ततः प्रागेव तदनाचरणं श्रेय इति ।" 'प्रक्षालनाद्धि पङ्कस्य दूरावस्पर्शनं वरम्' इति वाक्यान्निषेद्धो नृपतिः। विशेषपतिपन्नव्रतनिवहश्चाच्युतवल्पमगमत् । बलभानेन जिनदासेन ते देव्यौ तथैव रुदयो हदवा प्रोक्तम्-"किमिति | रुदियः।" न तावत्स मांसं ग्राहिता 1 ताभ्यां अभिदधे-“स हधिकाराधनावशादच्युतं प्राप्तः । ततो नाम| वदस्मदर्तेति ।" एवं जिनधर्मप्रभावं सुचिरं विभाव्य जिनदास स्वावासमाससादेति । अस्य दिपुरीतीर्थस्य निर्मापयिता वाचलः। ॥ इति वचूल प्रबन्धः अथ विक्रमादित्यप्रवन्धःविक्रमादित्यपुत्र विक्रमसेनराजानं प्रति पुसधसाऽऽशीर्दत्ता-“यत्वं पितुर्विक्रमादित्यादधिको भूयाः For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy