________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्ध
चतुर्विशति 1८५n
।
२३
विरराम च यामिनी। याबद्राजकुलं यामीत्यचिन्तयत् , तावदुजगाम धामनिधिः । पल्लीपतिश्च निःसृत्य नगराद् गोषां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद्राजभाण्डागाराहहिः। गोधापुच्छे विलग्य प्राविशत् कोशम् । रष्ठो राजाममहिष्या रुष्टया । पृष्टश्च-“कस्त्वमिति।" तेनोचे-"चौर इति । तयोक्तम्-"माभैषीःमया सह सङ्गमं कुरु।” सोऽवादीत्-"का त्वम् ।" साऽप्यूचे-"अग्रमाहिष्यहमिति।" चौरोज्यादीत्“यवेवं सर्हि ममाम्बा भवसि । अतो यामि।" इति निश्चिते तया स्वाङ्गं नस्वैर्विदार्य पूस्कृतिपूर्वमाहूता आर. क्षकाः। गृहीखस्तैः राज्ञा चानुनयार्थमागतेन तद् दृष्टम् । राज्ञोक्ताः स्वपूरुषा:-"मैनं गादं कुर्वीध्वमिति।" ते रक्षितःप्रातः पृष्टः क्षितिभृता । तेनाप्युक्तम्-“देव ! चौर्यायाहं प्रविष्टः पश्चाद्देवभाण्डागारे, देख्या दृष्टोऽस्मि । यावदन्यन्न कथयति । तावतुष्टो विदितविद्यो नरेन्द्रः स्वीकृतः पुत्रतया स्थापितश्च सामन्तपदे। देवी विडम्ब्यमाना रक्षिता बङ्कचूलेन । अहो । नियमानां शुभ फलमिति अनवरतमयमध्यासीत्। प्रेषितधान्यदा राज्ञा कामरूपभूपसाधनार्थ गतः। युद्धे घातैर्ज रितो विजिस्य तमागमत्स्वस्थानम् । व्याहृताश्च राज्ञा वैद्याः। यावद्रढोऽपि घातव्रणो विकसति । तैरुक्तम्-“देव ! काकमांसेन शोभनो भवत्ययम्।" तस्य च जिनदासश्रावकेण साई प्रागेव मैत्र्यमासीत् । ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना। येन | तद्वाक्यात् काकमांस भक्षयतीति । तदातच जिनदासोऽवन्तीमागच्छन्नुभे दिव्ये सुदत्यो रुदत्याय-1
-
॥८५॥
For Private And Personal