________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
युगकीलिका लब्धा। तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्ति-"यदिमं रथं क्रमात् सर्व गृहीत्वा ऋद्धिमान् भविष्यामीति ।” ततश्च स रात्रौ निद्रां न लेभे। उक्तश्च केनापि अदृष्टपुरुषेण-" यदिमां तत्रैव | विमुच्य सुखं स्थेयाः। नो चेत्सद्य एवं त्वां हनिष्यामीति ।" तेन भयार्तेन तत्रैव मुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते देवताधिष्ठितेषु पदार्थेषु ? । श्रूयते च सम्प्रत्यपि काले-"कनिन् म्लेच्छ: पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भक्तमुपस्थितः स्तम्भितबाहुर्जातः । महति पूजाविधी कृते सज्जतामापन्न इति।” श्रीवीरबिम्बं महत् तदपेक्षया लघीयस्तरं श्रीपार्श्वनाथविम्बमिति। महावीरस्यार्भकरूपोऽयं देव || इति मेदाश्चेल्लण इत्याख्यां प्राचीकथत् (१)। श्रीमचेलणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां |
सुवर्णमुकुटाम्नायः साधितः । प्रकाशितश्च भव्येभ्यः। सा च सिंहगुहा पल्ली कालक्रमाद् दिपुरीत्याख्यया प्रसिद्धा नगरी सञाता। अद्यापि भगवान् श्रीवारः स च चेल्लणपार्श्वनाथः सकलसकेन तस्यामेव पुर्या यात्रोत्सवैराराध्यते इति ।
अन्यदा वङ्कचूल उज्जयिन्यां खातपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः समनि गतः कोलाहलं श्रुत्वा |चलितः। ततो देवदत्ताया गणिकाया गृहं प्राविशत् । दृष्टा सा कुष्टिना सह प्रसुप्ता । ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्म । तत्रैकविशोपको लेख्यके त्रुटयतीति परुषवाग्भिनिर्भप निसारितो गेहात्पुत्रः श्रेष्टिना।
For Private And Personal