SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रवन्धः चतुर्विशति 1८४॥ नयां प्रविष्टेन बिम्बान्तरमपि दृष्टम् । तदपि बहिरानेतुमौचितीमश्चति। पूजारूद हि भवति । ततः पल्लीश्वरेण पृष्टा स्वपरिषत्-" भोः ! जानीत कोऽपि अनयोध्वियोः संविधानकम् ? । केन खल्वेते नद्यन्तर्जलतले न्यस्ते।” इत्याकण्यकेन पुराविदा स्थचिरेण विज्ञप्तम्-"देव ! एकस्मिन्नगरे पूर्व नृपतिरासीत् । स च परचक्रेण समपेयुषा सार्द्ध योद्धं सकलचमूसमुहं सन्नह्य गतः । तस्याग्रमहिषी च निजं सर्वखोतच बिम्बद्वयं कनकरथस्थं विधाय जलदुर्गमिति कृत्वा चर्मण्वत्यां कौटिम्बिके प्रक्षिप्य स्थिता । चिरं युद्धवतस्तस्य कोएि खलः किल वार्तामानषीत्-" यदयं कृपतिस्तेन परचक्राधिपतिना व्यापादित इति ।" तच्छुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । खयं च परासुतामासदत् । स च नृपतिः परचक्र निर्जित्य यावन्निजनगरमागमत् । तावद्देव्याः प्राचीनवृत्तमाकर्ण्य भवाद्विरक्तः पारमेश्वरी दीक्षा कक्षीचके । तयक बिम्ब देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि चेनिःसरति तदोपकम्यतामिति । तदाकर्ण्य वङ्कचूल: परमाहतचूडामणिस्तमेव धीवरं तदानयनाय प्राविशत् । स च तद्विग्बं कटीदानवपुर्जलतले तिष्ठमानं बहिस्थशेषाङ्गमवलोक्य निष्कासनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत् तत्स्वरूपम् । अद्यापि तत्किल तत्रैवास्ते । अयने घद्यापि केनापि धीवरस्थविरेण नौकास्तम्भजाते तत्कारणं विचिन्वता तस्य हिरण्यमयरथस्य ॥८४॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy